Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
अतुर्थः प्रस्तावः व्यासावतारकीरेण मोहितो मानसे नृपः । देशग्रामपुरोधानराज्य चिन्ता समुज्झिता ॥ २३ ॥ कियद्भिस्तु दिने' राजा विज्ञप्तो मन्त्रिपुङ्गवैः । वनक्रीडाकृते स्वामिन् ! गम्यते बहुभिर्दिनैः ||२४|| अन्तःपुरी पञ्चशतीमध्येप्यस्ति शशिप्रभा । अन्यासां न हि विश्वासः पट्टराइयाः शुकोर्पितः ||२५|| वनभूमिं गतो राजा पश्चात्सर्वः पुरीजनः * । मिलित्वा पट्टराश्य विज्ञप्तिं कृतवानिमाम् ||२६|| अस्मद्धाम्या' त्समायातः शुको बदतवान्तिके । कलां सामुद्रिक वेति शुको देवि ! स वीच्यते ||२७|| पट्टराज्यपदेशेन गतो लोकः शुकान्तिके । शुकेनालापितः सर्वः सुधामधुरया गिरा ||२८|| येन येन च यत्पृष्टं तस्य तस्योत्तरं ददौ ।
या स्थित लोको मक्षिका मधुवृन्दवत् ॥२६॥ "विहितोदारम्भृङ्गारा सखीजनसमन्विता । स्वर्णरूपमयैष्टङ्कः स्थालीं हस्ते प्रपूर्य च ॥ ३० ॥ गत्या मन्त्र (न्थ) रगामिन्या सखीस्कन्धावलम्बिता । शुकान्तिके समायाता पट्टराशी शशिप्रभा ||३१॥ निजगुणगणसौभाग्यं परगुणपरिवर्णनेन कथयन्ति । सन्तो विचित्रचरिता नम्रतया चोन्नतिं यान्ति ||३२|| " शुकोवीचद्यथा नाम ज्ञातव्यं तादृशं फलम् । यथा तारागणे चन्द्रस्तथा राज्ञी शशिप्रभा ||३३||
15
५५
1. ET, Haud Ba शुको वशमावतारस्तु 2 B1 9 and B चिन्तादिरुज्झिता । 3. B1, B3 Bnd 84 मित्यपि दिने। 4. BIBE and 135 पश्चादन्त: पुरों । 5. B) 13 and 13 विज्ञातं कीरदर्शनम् । 1 32 and a स 7. 31 B and a गतास्ते शुकसंनिधौ ।
G
8. B1, B3 and 13 arft 9, B1, B2 and 138 fag 10. B1 and B2 Haver" ( 11. B1, 132 and EB3 रूप्य । 12 B 32 and B+ स्थालिका पुरा करे | 18. B गति । 14. instead of this verse II B and I 33 Juve the following verse:- शुकामे स्थालिका का शुकेनान्यपिता चाग्रे स्थिता सा योजिताञ्जलिः ॥ 15. After this 3 add मेटा मुक्ता समाये या तद्गरिम तबैव हि। विचित्रा गतिः सन्तानां नरत्वे
मुक्ता भूमी verse 131, B2 and मान्ति चोन्नतिम् ॥

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193