________________
अतुर्थः प्रस्तावः व्यासावतारकीरेण मोहितो मानसे नृपः । देशग्रामपुरोधानराज्य चिन्ता समुज्झिता ॥ २३ ॥ कियद्भिस्तु दिने' राजा विज्ञप्तो मन्त्रिपुङ्गवैः । वनक्रीडाकृते स्वामिन् ! गम्यते बहुभिर्दिनैः ||२४|| अन्तःपुरी पञ्चशतीमध्येप्यस्ति शशिप्रभा । अन्यासां न हि विश्वासः पट्टराइयाः शुकोर्पितः ||२५|| वनभूमिं गतो राजा पश्चात्सर्वः पुरीजनः * । मिलित्वा पट्टराश्य विज्ञप्तिं कृतवानिमाम् ||२६|| अस्मद्धाम्या' त्समायातः शुको बदतवान्तिके । कलां सामुद्रिक वेति शुको देवि ! स वीच्यते ||२७|| पट्टराज्यपदेशेन गतो लोकः शुकान्तिके । शुकेनालापितः सर्वः सुधामधुरया गिरा ||२८|| येन येन च यत्पृष्टं तस्य तस्योत्तरं ददौ ।
या स्थित लोको मक्षिका मधुवृन्दवत् ॥२६॥ "विहितोदारम्भृङ्गारा सखीजनसमन्विता । स्वर्णरूपमयैष्टङ्कः स्थालीं हस्ते प्रपूर्य च ॥ ३० ॥ गत्या मन्त्र (न्थ) रगामिन्या सखीस्कन्धावलम्बिता । शुकान्तिके समायाता पट्टराशी शशिप्रभा ||३१॥ निजगुणगणसौभाग्यं परगुणपरिवर्णनेन कथयन्ति । सन्तो विचित्रचरिता नम्रतया चोन्नतिं यान्ति ||३२|| " शुकोवीचद्यथा नाम ज्ञातव्यं तादृशं फलम् । यथा तारागणे चन्द्रस्तथा राज्ञी शशिप्रभा ||३३||
15
५५
1. ET, Haud Ba शुको वशमावतारस्तु 2 B1 9 and B चिन्तादिरुज्झिता । 3. B1, B3 Bnd 84 मित्यपि दिने। 4. BIBE and 135 पश्चादन्त: पुरों । 5. B) 13 and 13 विज्ञातं कीरदर्शनम् । 1 32 and a स 7. 31 B and a गतास्ते शुकसंनिधौ ।
G
8. B1, B3 and 13 arft 9, B1, B2 and 138 fag 10. B1 and B2 Haver" ( 11. B1, 132 and EB3 रूप्य । 12 B 32 and B+ स्थालिका पुरा करे | 18. B गति । 14. instead of this verse II B and I 33 Juve the following verse:- शुकामे स्थालिका का शुकेनान्यपिता चाग्रे स्थिता सा योजिताञ्जलिः ॥ 15. After this 3 add मेटा मुक्ता समाये या तद्गरिम तबैव हि। विचित्रा गतिः सन्तानां नरत्वे
मुक्ता भूमी verse 131, B2 and मान्ति चोन्नतिम् ॥