________________
५६
भोजचरित्रे रायचे मकरं कीर ! पश्यतामेकचिचतः । लक्षणालक्षणान्यत्र कथनीयानि मेग्रतः ॥३४॥ शुकराजः करं दृष्ट्रा राज्ञी प्रत्येवमुक्तवान्' । किंमस्त्वत्करे स्त्रीणां लक्षणान्युत्तमान्यथों ॥३५॥ यथाप्रासादश्चक्रपद्मौ वा पूर्णकुम्भश्च नोरणम् । यस्याः करतले रेखा पट्टराज्ञी समादिशेत् ॥३६।। यस्थाः करतले रेखा मयूरछत्रचामरे । राजपत्नीत्वमाप्नोति पुत्रैश्च सह वर्धते ॥३७॥ उत्तमैर्लक्षणैरेवं तत्प्रभावेण मान्यता ।। अत्यर्थ श्लाघनीया स्याद्राज्ञी भूपस्य मन्दिरे ॥३८॥ प्रशंसिता गता राजी वेषमन्यं विधाय च । समायाता शुकोपान्ते पृच्छति स्म पुनः शुकम् ॥३६॥ यस्किचिल्लक्षणं मेझें तच्छ्रावय शुकेश्वर ! ।
लक्षणं कररेखास्थं यत्किचित्तच्छ्रतं मया ॥४०॥ शुक आह--यस्या आकृञ्चिताः केशा मुखं च परिवर्तुलम् ।
नाभिश्च दक्षिणावर्ता सा नारी सुखमेधते ॥४१॥ अल्पस्वेदोल्परोमाणि निद्राल्पाल्पं च भोजनम् । नेत्रगात्रसुशोभाया(घ) खीणां लक्षणमुत्तमम् ॥४२॥ स्तुति श्रुत्वा गतावासे परावर्तितवेपभृत् । पप्रच्छ पुनरागत्य शुकराजस्य सन्निधौ १४३|| पण्डितस्त्वत्समो" नास्ति किं मुधा बहुजल्पितैः । देशे देशे त्वया पक्षिन् ! दृष्टा राश्योप्यनेकशः॥४४|| मत्समाना गुणः क्वापि रूपलावण्यराजिनी ।
यत्र कुत्रापि दृष्टास्ति' शुकराज ! तदुच्यताम् ॥४५॥ - - - - - - ---
1B1, Band B+ राजोनां वन जगौ। 381 and R सम्ति स्वीणां ये लक्षणोत्तमाः। 3B1, B2 and 33 प्रासादं पपचके बा1 + , 132 and B'म(गा)पूरे छत्रचामरम् । 5 B1 and 132 नेपथ्यान्य(न्यपरावृता । । 131, B and B: शुकान्ते सा पुनः पञ्चति सं [ Bi and 2 पछ्यति ] शुकम् । '7131 unil R शोभाया । 8 Fl and Ps कुत्का । 9 BI, B- and B बेषप्रावर्तनं कृतम् । 10 BI, B2 and Bबिद्वांसत्वन् । 11 P1 'स्ते ।