________________
खतुर्थः प्रस्तावः सगर्ववचनं श्रुत्वा शुकोभन्मन्स 'राकुलः । विमृश्य हृदये किंचित् तम्या अग्रे शुकोब्रवीत् ।।४६।। त्वत्समाना गुणदृष्टा नाउँका वर्तते कचित् । क्षणं स्थित्वाह हुं ज्ञातं कथयामि नवाग्रतः ॥४७|| अस्त्यत्र दक्षिणे देशे पुरं काञ्चननामकम् । उग्रसेनो नृपस्तस्य" राझी त्रैलोक्यमुन्दरी ॥४॥ पुष्का(पावनी सुना तम्या गुणलावण्यमन्दिरम् | भण्डसेनास्ति तदासी तत्समाना त्वमेव हि ।।४६।। एतवचनमाकये म्मिताः सर्वाः सपत्निकाः ।। ललिता पराझो सा मन्ये वनेग ताडिता ।।५।। गता शोकगद रानी पनिता मान्यधामुखी । सर्व जातं विषयायं हास्यगीतासनादिकम् ॥५१|| चन्दसेनो नृपस्तावत् समायातः स्वमन्दिरे । आभोपार्थे तदा दासी समागानुभूपसंमुखम् ॥५२॥ स्वामिनी तव किं कुत्र गतेन्याह महीपतिः । चणं स्थित्त्वावदासी स्वामिन्य(नी)शाकमन्दिरे ॥५३| किमर्थ कस्यचिद्वार्थे केन रायस्ति कोपिता' । शीघ्रं कथय रे दामि ! विरुद्ध भावि तेन्यथा ॥५४॥ मयेन कम्पमाना सा यावन्मानन मंस्थिता । हता भूपेन बाढं सा शुकोक्तं सावदचदा" |५५॥ कीरोक्तिश्रवणाभृपः शान्तकोपो बभूव च । शयनीये स्थितो गत्वा समाहृयाथ तन्सखी ||५६| गृहीत्वा स्त्रसमीपे तां राजी प्रशमहेतवे । आह त्वं वद किं रुष्टा नियंञ्चो ज्ञानव जिताः ॥५७|| तव स्नेहवशाद्भूपो दुःखी संतिष्ठने' बहिः । सख्यः सर्वा निराहाराः शुकोभूच्छोकसंकुलः ॥५८||
1. RI IRS and 133 छ। II, IB incl 13 चास्ति। 3. B Rand BO स्तत्र । 4. B1, Band लम्य । DRI, and R" मुखा । 5. B, B and Ba गसा पृच्छति भूपतिः। 7. BP BP and : किमर्थ कन कम्याथें । 8. !, BEAnd B. राजी विरोधिप्ता । 9. B1, 132 nd B" तदयूत मा गग प्रभोः ( Eial B भी)। 10. B2, Be and B पत्याप्याता तत्सन्जो गृहात् । II. 11, IF It'विता( तम् तिष्ठले ।