________________
KE
भोजसरित्रे
उतिष्ठ चालय स्वास्यं भ्रूपं कास्य भोजनम् । विसर्जय सखीवर्गमस्माकं कुरु भोजनम् ||२६|| नृपोक्तथैवंप्रकारेण सखीमिः प्रतिबोधिता । राशी कदाग्रहं स्वीयं न मुञ्चति कथंचन ॥ ६० ॥ भूपेनालोचितं चित्ते शुकेनेयं वदिष्यति । शुकेमां बोधय त्वं भोस्त्वयैवेयं प्रकोपिता ॥ ६१ ॥ नृपादेशाद्वतः कीरो यत्र राशी शशिप्रभा । बिनयी शीतलालापान्मधुरान् वदति स्म सः ।। ६२ । मयाज्ञानवशात्तुभ्यं यदुक्तं दुर्वचः किल । धर्तुं तदूहृदये स्वीये" न हि युक्तं विवेकिनि ॥ ६३ ॥ सुशीलाया विनीतायाः सज्ञानापका शुभश्रियः । तिर्यग्रूपे मध्यसारे तब शेषो न युज्यते ॥ ६४ ॥ बहुधा बोधिता राशी चित्ते कोपं न मुश्यति । शुको वदति हे देवि ! त्यजस्वेदं कदाग्रहम् ||६५|| कुग्रहात्प्राणसंदेहः कुग्रहात्स्नेहनाशनम् । कग्रहान जने श्लाघा कुग्रहान्नरकातिथिः ||६६ |
↓
1. B1, B and a मुखं प्रशालय शीघ्र भू 2 B1, B2 and Hs भाषितम् । 3. B1, Band B एवं बहु 4 Ba adds the following alter this verse:- यतः काव्यम् -
1
गतप्राया रात्रिः कृशननु शशी शीर्यत हय
प्रदीपोयं निद्रावयामुपगली दुर्मलिरिख । प्रणामातो मानस्त्यजसि न तथापि क्रूपमहो
कुवप्रत्यासन्नं हृदयमपि कठिनम् || सन्नीवा गहे गृहे युवतयस्ताः पूगवाना
प्रेयांस प्रणमन्ति तव पुनर्दाम्रो धथा वर्तते ।
आत्मद्रोहि दुर्जनप्रपितं कर्णे विषं मा कृथाः
चिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवृत्त्या पुनः ॥
निश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल
निद्रा नैति न दृश्यतं प्रियमुख नांदिवं रुद्यते । शोधमुपैति पादपतितः प्रेयांस्तदक्षत
सरुक गुणमाकलय्य दयते मानं च य कारिता ||
These three stanzas from Amaru and Bana are dealt with in the explanatory notes at the end,
5, B1, B2 and B विर्य प्रकाशितम् 16 B1, B and B बचते हृदये तुं । B Band B परं कोपो ।