________________
चतुर्थः प्रस्तावः
'यथा कुग्रहतो राशी दुःखं प्राप्ता मनोरमा ।
कथयामि तचाव्रतः ॥६७॥ योद्ध्याभिधानतः ।
र्ता कथां शृणु हे देवि श्रयतां पूर्वदेशेस्ति पु जन्मेजयोस्ति भूनाथ आसमुद्रान्तभूविः ॥ ६८ ॥ मान्यास्त्यन्तःपुरी तस्य पट्टराशी मनोरमा । तया समं सुखं ते गते काले कियत्यपि ॥ ६६ ॥ राज्यं निष्कण्टकं भुङ्क्ते न हि कोप्यस्त्युपद्रवः" | आस्थानस्थो नृपोन्येद्युरिन्द्रद्तः समागतः ॥७०॥ प्रणम्य तं महीनाथं दूतो वचनमब्रवीत् । इन्द्रेण प्रेषितो देव ! श्रूयतां मद्वचस्त्वया ॥ ७१ ॥ अस्ति दक्षिणपाथोध' "त्रिकूटाचलसंनिधौ । द्वीपोस्ति भीषणो नाम लङ्कातो विषमचितौ ॥ ७२ ॥ कवचा राक्षसास्तत्र दानपुण्यस्य विदाः । तुष्यन्ति देवताभ्यस्ते प्रतीकारं विना न हि ॥ ७३ ॥ उपद्रवस्तु देवानां तेभ्यः संजायते सदा । देवेभ्यो न मृतिस्तेषां राक्षसानां कथंचन ||७४ || मनुष्या भक्षमस्माकं देवेभ्यस्तु मृतिर्न हि । राचसास्तेन गर्वेण न मन्यन्ते भयं क्वचित् ||७५ || मनुष्यैर्मारणीयास्ते तेनाहं प्रेषितो धुना । त्वत्समो भूपतिर्नास्ति पराक्रम्युपकारकृत् ।। ७६ ।। अस्मदीयस्वामिवाचं प्रमाणीकुरुषे यदि । तदा त्वं निजसैन्येन प्रयाणं कुरु मत्समम् ||७७ || इन्द्रोप्येष्यति तत्रैव वैमानिकसमन्वितः । गोदावर्यस्ति संकेत भयोः सैन्ययोरपि ॥ ७८ ॥ जन्मेजयस्य भूपस्य ससैन्यस्य सुरप्रभोः | परस्परं च संजातः " संकेतस्थानसंगमः ॥७६॥
#J
५६
1. Be and Ba arkd कदा ( 2 ) महोपरिकथा beiore this verse
[B] भूपतिः । 3 B and 135 द्रवी । 4 B1, Band Ba समुद्रः ' 5.
281 Band B1, Bs and Ba मभूमि | 64 135 and B विना तेन प्रतीकारे तुष्यन्ति देवता न हि 7 B1 वराई वाम्मूलि 3 अस्माकं स्वामिनो वाचां 1 10. B4
नं हि । 8. B1, Brand B व (ह्यू) पकारी पराक्रमी
and a 11. BI I and B+ मम् ।