________________
भोजचरिने एरावणे समारूढ इन्द्र इन्द्रपुरीपतिः' । जन्मेजयः समुत्तीर्णो मेले मति निजद्विपात् ।।८०1। समालिङ्गितवानिन्द्रो दृष्ट्या जन्मेजयं नृपम् । संजाता परमा प्रीतिरुभयोरपि ही तयोः १८१॥ इन्द्रदत्तविमानाधिरूढः स नपपुङ्गवः । सेनान्यस्तस्य चारूढाश्चलिता राक्षसान् प्रति ॥८२॥ कौतुकाच्चलितश्चेन्द्रो मानिकसमन्वितः । इतेन शापितं वृत्तं रक्षसां भूभुजा(जे)क्षणात् ॥८३|| संजाता राक्षसाः सर्वे संनद्धाः सपरिच्छदाः । असमानं नृपं ज्ञात्वा संग्रामाय स्थिताः पुरः ॥८४|| समागत्यास्य सैन्येन विमानैवेष्टितं पुरम् । नृपादेशाभट्टयुद्धं प्रारब्धं राक्षसः समम् ||८|| दुर्गस्था दुर्गपाः सर्वे बहिःस्था' नृपसैनिकाः । जातं परस्परं युद्धं दारुणं भीषणं महत ॥८६॥ सायकैश्कि(रछन्नमाकाशं खड्गखाटकारकैदिशः। जीनशालान्तु भिद्यन्ते 'घाभल्लुकभीषणः ।।८७।। श्रयन्ते नैव वाद्यानि गुणकारकाग्रतः । ईदृशे तत्र संग्रामे देवानामपि कौतुकम् ॥८॥ यथोन्मत्तकरीन्द्रणोन्मूल्यन्त भूमिपादपाः । तथैवोन्मूलयामास भूपालो रक्षसां पुरीम् ||६|| भग्नं दुर्ग समालोक्य कवचा नाम गक्षसाः। मुक्तशस्त्रकराः सर्च पतिता भूपपादयोः ॥६०|| सर्चे ते चौरवदैत्या आनीता इन्द्रसंनिधौ । एतेपराधिनो ही वः कुरु दण्डं यथोचितम् ||१|| इन्द्रोपदेशतस्तेपि कृताः पानालवासिनः। पूर्यभ्येत्य' समग्रा सा लुण्ठिता ध्वंसिता पुनः ॥२||
1. Bi arid B हा । 2. BI, ARE and Is जान्या जन्मेजर्म भूपों (पम् ? ) इन्द्रेणालितिं इतम्। 3. BI, IB And Ba भयोपवयोः । 4. 181 जागितस्तेषां राक्षमानां च भूपतिः । 5. B1, Bant B बाहाम्या ।। 131, 11 and so वाणावः छि( घेशान। 7. Bया। 8. BI, Band | न भूयन्तेपि बादित्रा।। 11. Bad Bकौतुझी देवताधिपः । 10. B1, BABत्यपाः ।।1. BI, Ban 13 परी देश ।