________________
चतुर्थः प्रस्तायः इन्द्रेण भूप आनीतः' सहर्षेणामरावतीम् । महोत्सवेन चागत्योपविष्ट स्थानमण्डपे ||६|| निजासने स्वयं भूपः स्थापिनो मध्यतो गृहम् । गीतनृत्यकथावार्तालापैः पाणितवान् भृशम् ||१४|| इन्द्रोवोचनृपस्याग्रं भूप ! मामनृणीकूरु । मत्पावतो वृणु वरं यत्किचिद्रोचते तव ||६|| त्वत्प्रसादान्नृपः प्राह सर्वमप्यस्ति मद्गृहे। आसमुद्रान्तभूपोस्मि कल्पाणं वर्तते गृहे ॥६६|| एवं श्रुत्वा हरिः प्राह न मोघं देवदर्शनम् । 'जास्वैवं भृपतिः प्राह यथास्तु तव भाषितम् ॥१७॥ इन्द्रेणोक्तं तदा हि यदस्ति नब मानसे । राजोचे देहि देवा( वां शं वलयुग्मं च कुण्डलम् ।।८।। महिष्यग्रे गतश्चेन्द्रो बभाप स्वप्रियां प्रति । देहि कुण्डलवस्त्रे में देयं जन्मेजयाय मे ||६६ ।। सयोत्तार्य स्वदेहात्त प्रदत्तं स्वपतेः करे । कथयामास चन्द्राणी देवगजाग्रतस्ततः ॥१००|| यथाहं तव नारी हि वियुक्ता कुण्डलांशुकैः । वियोगो भयत्तात्तस्मै प्रियापरिजनः समम् ।।१०१।। इन्द्रो बदति हा धिग-धिग मुधा' शापो न दीयते । दत्तो मयान्यथा न म्याद्भपाच्छेदोङ्गनारिपुः" ॥१०२।। हरिरेवं जगौ राज्ञ दवा सत्कुण्डलांशके 1 मत्पार्च त्वत्समाभीष्टा नित्यं तिष्ठन्ति तद्वरम् ॥१०३।। एतच्छ्रुत्वावदद्भप'' इन्द्रावग्दशनं पुनः ।। समायातो गृहे गजा प्रविष्टः पुम्मुत्सवैः'' ॥१०४।। जितकाशी नृपोभ्येत्योपविष्टस्तु क्षणं सभाम् | विसज्यं मन्त्रिसामन्तान गतान्तःपुर इशिता । १०५||
1. BI, Bald 3 रन्द्रेणानीय गा !.BE and B छ । 3. Bi and B. वार्ताप्रोत्या; Bातप्रीताः । 4. BI, I am गाण। 5. I31, IS and B सोऽस्ति मम मन्दिरै । . R. Band Rs नग्निते। 7 ,R- प्रांचे 1 6. BIHe and B: तेन कामिन्या वियुक्ला कुण्डुलांशु कात् । !!..', 13- ur) 133 वदनं पासबो हा घिङ् मया । 10. BT, HEAnd I?' दत्तापि नान्यथा स्वामिन ! पाहार: स्त्रियो रिपुः। 11.11 नमभूषम् । 12. 181 । 13 131 Bant विसवितामा।