________________
ફર
नोजचरित्र
पूर्व मन्त्रिभिरालापं कृत्वालापितवान् खियः । स्नेहेन प्रेरितो भूपः पट्टरागृहं गतः ॥ १०६ ॥ उत्थाय च नमस्कारं कुरुते स्म मनोरमा । शुद्धशीलाः स्त्रियो यास्तु तासां स्याद्देवता पतिः || १०७ ॥ पशुपविष्ट राट्रायप्यस्य संस्थिता ।
वादी मत्कृते किं किं समानीतं सुरालयात् ॥ १०८ ॥ निष्कास्य कुण्डले राजा' देवदुष्यं च तद्ददौ । हर्षेण प्रावृता ताभ्यां जाता देवाङ्गनोपमा || १०६ ॥ सत्कृतस्तु तथा भूपः समायां प्रातरागतः । मन्त्रि सामन्तसीमालैः सर्वैरपि नतो नृपः ||११० ॥ रायूचे स्नेहतः पत्न्याः " किं किं नानयति प्रियः ! | एवमालोच्य गर्वेण सपत्न्यन्तिकमागता ॥ १११ ॥ नमस्कृता च सर्वाभिः ( भी ) रूपाद्विस्मयकारिणी | सूर्यमण्डल सतेजा दुरालोका " बभूव सा ।। ११२ ॥ नेपथ्यदर्शनायात्मरूपस्यालोकनाय च ।
आमन्त्रिताः स्त्रियः सर्वा याः स्युः प्राघूर्णिका अपि ॥ ११३ ॥ चतुर्थाशनपानादि भोजयत्यात्मनोप्रतः ।
कुण्डलांशुकत्तेजस्तो दुरालोका गभस्तिवत् ॥ ११४ ॥ स्त्रियो यथा यथा तस्याः समालोकन विह्वलाः । तथा तथा च सा राज्ञी जाता हास्यपरायणा: ।।११५।। प्रावृते कुण्डले देवि ! न ते तापयतस्तु नः ।
( )रालोका सह्यते नेति कौतुकम् ।।११६ ।। वखताम्बूलदानेन प्रेषितास्ताः स्त्रियां गृहे ।
राजा राज्यश्रियं भुङ्क्ते सुखग्राही तया सह " ।। ११७॥ एकस्मिन् दिवसे राज्ञा राज्ञी दृष्टा सुदुर्बला | पप्रच्छ तव को व्याधिराधिर्वा बाधतेपि कः ॥११८॥
1. B1, Band B गृहं । ४. B 4. B, B and B3 facend 15. B1, दिवौकसात् 1 7 1 32 133 कुण्डई 9. B1, Be and 135 से 10 11 and and B3 भानू । 11. B1, and B परावदत् । 16 3
B2 and 34 "क्या । मोकथेन महमा |
and " उत्य
3. B1, B2 and B
B2 and B3
राज्ञा ।
6, B1, B2 and 13 8. B1, B2 and 33 समर्पितम् । and B प्रियाम् । 12131, B 14 B1, Ba and a 151, B
11
1