________________
६३
चतुर्थः प्रस्तावः प्रच्छनीया न हि स्वामिनसो वार्ता' कथंचन | का सा वार्तास्ति हे देवि ! गोपनीया ममापि हि ॥११६|| महाग्रहेण साप्यूचे दोइदो वर्नते मम | मनुष्यरुधिरापूर्णबाप्यां स्नान विधीयते ॥१२०॥ भूपोवग्नात्मसदृशं स्वयारादि वचः प्रिये । मारिवाक श्रयने नैव मया कुत्रापि मत्पुरे ॥१२१।। लालिता या मया नित्यं प्रजा सा मेस्ति पुत्रवत् । निर्दोषा सा कथं भद्रे घातनीया मया किल ।।१२२॥ दोहदस्तादृशः कार्यों यादृक्चक्रे सुनन्दया। गजमारुम जीवानामभयं दत्तवत्यथो ।।१२३।। प्रोचे मनोरमा राशी दोहदः पूर्यते यदा । तदानं भुज्यते स्वामिनान्यथा दर्शननवः ॥१२४॥ भूषः कदाग्रहं ज्ञात्वा राजकार्ये प्रवर्तितः । लखन पट्टराज्ञी सा चकार स्वल्पबुद्धितः ।।१२।। अमात्यमन्त्रिवर्गेण श्रुता वाता क्रियादिनः । मिलित्वा ते समायाता' विज्ञप्तो नृपपुङ्गवः ॥१२६।। शृणु स्वामिन् ! स्त्रियो राजा मूखों पालः कदाग्रही। एते घुद्धिप्रपञ्चेन ग्रहीतव्या हि नान्यथा ॥१२७।। पट्टराज्ञीकृते सर्वां लातेन्तःपुरीजनः । दासा दास्योसुखं प्राप्ताः संतापो भवतोप्यभूत् ।।१२८॥ ततो बुद्धिप्रपञ्चेन पूरणीयस्तु दोहदः । केनोपायेन भूपोपि पूरणीयोप्यचिन्तयत् ।।१२६।। मन्यूचे कार्यतां वापी ह्यलक्तकपयोभृता"। तदा श्रेष्ठ उपायोयं चिन्तितो भूपतिजंगौ ॥१३०॥
___ 1. BI, Band B3 पृच्छनीया न ले स्वामिनिमां वाता। . 1, 2 and Us बचन माषितम्। 3. BI, BELB कोइद्धिर्मारिवाचार्य मान्यत्र धूयते क्वचित् । 4. BI, Beand B. नित्यमेषा में पुषवाप्रजा। 5. 31, Be and E यादशस्ने। 6, 31 दर्शनन वै। 7.81, and B वास्ते समागाय। 1. B1, Bandi तदा। . B1, B2 and B पूर्वते दोहदो न किम् । 10. B1, B- and B3 हालक्लादकपूयंने (पुरिता )।