________________
भोजचरित्रे कृता यापी नृपादेशादलक्तकजलभृता' । विज्ञप्ता पट्टराज्ञी सा मन्त्रिणा विनयेन च ॥१३१।। मातरुत्थीयतां शीघ्र पूर्यतां दोहदो निजः । सा च यावद्गना वायां दृष्टा सा रुधिरावृता ॥१३२॥ सखीमिः सहशृङ्गार गीतबादित्रसंचयः । दीनदुःस्थितदानानि ददती तुष्ट मानमा ।।१३३॥ नरैरवीक्षिता बाप्या प्रविष्टा स्नानमण्डपे । दोहदं पूरयित्वा च वाप्या यावच्च निगंता ॥१३॥ भारुण्डेन तदोत्क्षिप्ता मांसपिण्डम्पृहालुना । नीयते नीयते राज्ञी स्त्रीभिः कोलाहलः कृतः ॥१३५।। सेवका पावदायान्ति तावद्राज्ञी हता' खगैः । शोधिता बहुभिरं व नीना ज्ञायते न हि ॥१३६॥ शुकोवगेष दृष्टान्तः" पदराबी तवोदितः । मन्यता माचो देवि ! तद्वन्धमपि चान्यथा ॥१३७॥ कथयित्वा विमा वाता शुकोगाशपसंनिधौ । अस्माकीनं वचो देव ! पट्टराझी न मन्यते ॥१३॥ राहचे शुक ! राज्ञेपा त्वचा कुपिता कथम् । भण्डसेनौपम्यवाता कीरेणोक्ता नृपान्तिके ।।१३६॥ इसित्वा भूपतिः प्राह युक्तमेव त्वयोदितम् । बाद पंचयति स्वं यः शंथिल्यं तस्य युज्यते ॥१४०॥ परं कीर ! त्वया वाच्यं "पुष्पवल्याः कथानकम् । परिणीता च कौमारी घृत्तान्तं ननिवेदय ॥१४१|| शुकोवगस्ति कौमारी रूपेणात्यन्तमद्धता ।
देवाचार्यों न शक्नोति कर्तुं तद्गुणवर्णनम् ।।१४२॥ 1. BL - Ind g भपादन तदापी आ(चा)लक्नजलपरिता । १. 131, B and B. वाप्यां मा गता यावदृष्टा गणितारिता । 3. IS, I3 1 3 मशृङ्गारा मत्त्वीसा । 4. B1, BS and B कादिभिः। 5. B} दु। .:., 1 and B नवित्रजिता वागे। 7. BI, BE and 3 स्नानहेतवे । . B* ना !".", I TLE म्वगे। 10. B1, B2 and B3 'तदाख्यान | 11. IB R 133 "दितम् । 12. 131 and B पंचयत्या (B1 थिस्वा) मनो गाउँ B चयितात्मनो गाई। 13. B110d .या।