________________
चतुर्थः प्रस्तावः जन्म स्यात् सफलं तस्य यगृहे गृहिणी हि सा । शुकस्य वचनं श्रुत्वा जातः कन्यानुरागभाक् ॥१४३॥ शुकराज 1 त्वया शिक्षा दातव्या मत्कृते तथा । क्षणाधेन' प्रकारेण कन्यामुद्वाहयाम्यहम् ॥१४॥ कार्य सिद्धथति दुःसाध्यं शुकः प्राहोद्यमादिह । परिणीता च कौमारी शेनिका विक्रमेण ॥१४॥ भूपोवकीर ! का कन्या पर(रिणीता कथं पुनः । विक्रमेणेति वृत्तान्तं कथनीयं ममाग्रतः ।।१४६|| शुकोवगेतदाख्यानं श्रूयतामेकचित्ततः । पश्चिमायां तु दिश्यत्र वारुणं नाम पत्तनम् ।।१४७|| रूपचन्द्राभियो राजा राशी रुक्मप्रमाभिधा | बहुपुत्रोपरिष्टात्तु कन्या जातास्ति शेनिका ॥१४८।। लाल्यमाना कियद्वर्षेः पाठिता सा ततः परम् । सर्वशास्त्र कृताभ्यासा परं सा द्वेषिणी नरें ॥१४६।। क्रमेण यौवनं प्राप्ता रूपेण रतितुल्यका । मात( ता )पित्रोश्च संजाता संतापं तन्वती तदा ॥१५०।। अन्यदा विक्रमो राजा मालवानामधीश्वरः। उपविष्टः सभायां हि मन्यमात्यपरीवृतः ॥१५॥ सभायां तत्र चायातो विदेशीयो द्विजः कचित् । लात्वा देश' समासीनो यथास्थाने नृपाज्ञया ॥१५२|| पृष्टों विक्रमभूपेन सुधामधुरया गिरा। कथं कुतः समायातः १ प्रकाशय ममाद्भुतम् ॥१५३।। अवादी ब्राह्मणो देव ! ोकचिसतया शृणु" । अदक्षतं यादृशं पृष्टं कथयामि च तादृशम् ॥१५॥ वारुणं नाम नगरं बस्ति पश्चिम दिश्यहो । रूपचन्द्राभिधो राजा सेचानीनामिका'' सुता ।।१५५॥
-
-
-
-
.
1 HI and Buथा यैन । 2.18and 33 विका यथा। 3. B1. 132 and Bs एतदामल । 4. B1, Be And B f . Band B3 नरैः। 6. 31, Band Hs सादृशा ( Bam ) 7. B1, BA and B दस्वाशियां। 8. B1, Bund B द्विजोत्तमः । १. 138 पटें। 10. 131, B and B तदा शृणु तमतम् । 11. B नामतः; 32 and Ba नाम तत् ।