________________
भोजचरित्र अष्टादशापि' भोज्यानि कृत्वा माल्यादिवस्तुभिः । आत्मस्तुतिकृते भूपाः सत्कुर्वन्ति विदेशिनाम् ॥८६॥ एवं मृष्टान्नलुब्धास्ते यावत्पण्मासकं स्थिताः । विस्मृता राखसी विद्या सर्वाप्युत्सव नादिका ।।८७॥ भोजस्य सेवका बाताः स्थितास्तत्रैव मण्डले । मेदिनीचारिणो जाता गतविधास्ततः परम् ॥८॥ अनेकोपारशन(ण) विद्याया व्यसनेन च । भोजः पालपते राज्यं भूमिस्थो देवराजयत् ।।८६॥
इति धर्मघोषण
पाठकराजवल्लभकृते श्रीभामचरिते उपाणचकवतिकर्मालसरस्पतीविरुदप्रापणो नाम दितीयः प्रस्ताव ॥२॥
1 B1, Band B देशानि। " B1, B and B गन्धमाल्यसुवस्तुभिः। 3 BI and Baqa'1 A B1, B' and B3 add one more verse which is as follows
सकलगुणनिधानं भूभुजदनमान जनितया विधानं किन्नरंर्गीयमानम् ।
विजितगणविपक्ष दत्तदानं च लक्षां गुणिनअनभिमुझविष्ट भोजभूपस्य दक्षम् मक्षम 5 3 श्रीमहोतिलकसूरिशिष्यपाठक, etc.; B* वादीन्द्रभोवर्मसूरिसंताने मूलपट्टे श्रीमहोतिलकसरिक्षिष्यपाठक, etc; B३ वर्मसूरिसंताने पाठक, etc.