________________
भोजरिने एतदारपर्य भूपस्य कथं शातं मनःस्थितम् । शातत्वं सफलं तस्य ज्ञायते यदुवाहतम् ॥३२६॥ धनपालो नृपेणाथ दानमानैः प्रपूजितः । विख्यातं जैनधर्म तं पालयामास पण्डितः ॥२७॥
अपभपञ्चाशिकापि धनपालकता स्वयम् । "जैनधर्मरहस्यं तत्सम्यक्त्वं च प्रकाशितम् ॥३२८॥ विधिः श्रावकधर्मस्य निवासस्थानपूर्वकम् ।
कृतं प्रकरणं जैन धनपालेन सद्धिया ॥३२६॥ पथा-- माला पुरे विशालणं सायविध साहुसावया जत्य ।
सत्य समावसियध्वं पउरजलं इंधणं जत्थ ॥३३०॥ यथा पश्चमकालेन' केवलज्ञानवर्जिते । मिथ्यात्वी धनपालोय' प्रबुद्धो न तथा परः ||३३१।। जैनं प धर्म प्रतिपाल्य सम्यक्
संस्तारदीवासहितोन्तकाले। सर्वाङ्गिनां" चामणकादिपूर्व
द्विजोचमः प्राप स देवलोकम् ॥३३२॥ विविषगुणगुणाली पुण्यपीयूषनाली
बदति वचरसाली कीर्तिवधी विशाली। अरिजनकृत एवं भ्रमजै पादसेवः
विदितसकलधामा भूपतिर्मोजनामा ॥"३३३॥ इति धर्मघोषगच्छे यादीन्द्रश्रीधर्मसूरिसंताने श्रीमहीतिलकसरिशिष्य पाउकोराजवसमाते
भोजपरिने मुजोत्पत्ति-मनपालस्वर्गगमनो17 नाम प्रथमः प्रस्तावः ||१||
1.P A, Bl and B यदि हृद्गतम् । 4. A जिन । 3. B1, Band B पेन । 4. Pl and P3 "ast 15. L यजितम् । 6. Lवं। 7. Pi and P२ । 8. Lबोत्र । 9. Pr°°1 10. P दीक्षान्धित चा(पचा )सकाले। 11. P, A, B1, Band B अनासिकं । 18. P and A पाम्ना। 13. Pa and A माम्ना। 14. Pr, P and L omit this verse | 15. P2, P3, Land Blomit this compound word 16. Pi, pa and L omit this compound word too | 17. BI, Band B3 मुम्नभोजोपनिषनपालप्रतिबोषस्वर्गगमनो।