Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 31
________________ GH RATE धनपालगिरं श्रुत्वा चुकोप हृदये नृपः । मम कीर्तनकं दृष्ट्वा इष्टयापि न सुखायते ||३१६|| गुरुरूपे' मम द्वेषी बचनैरुपलक्षितः । वर्णनीयः परैर्विप्रैः स्वकीयै निन्द्यते कथम् ||३१७ || अहमेव करिष्यामि प्रतीकारं हि ताशम् । धनपालस्तदा दृष्यौ' द्वेषनिर्नाशनोत्सुकः || ३१८ || एवं विचिन्त्य मनसा यावचष्णीं स्थितो नृपः | धाराचतुष्पथे तावद् वृद्धका संमुखागता ||३१६॥ भो भो विना ! एवं श्रूयतां मद्वचोधुना । भूपः प्रश्नाक्षरं प्रोचे प्रत्युतरकृते बुधान् ॥३२०|| यथा— कर कम्पावे सिर धुणैः बुड्डी कोइ कहे । एवं भुत्वा पण्डित उचे इह जमराणं संभरी नंनंकार करे ॥३२१|| विद्याधरो धनपालो ज्ञात्वावसरमब्रवीत् । यत्किचिद् वदते वृद्धा तद्वदामि पुणु प्रभो || ३२२ ॥ 'यथा 10 किं नन्दी किं मुरारिः किमु रतिरमणः किं विधुः किं विधाता " किंवा विद्यावशेयं किमुत" सुरपतिः किं नलः किं कुबेरः 11 ॥३२३॥ नायं नायं न चायं न खलु न हि न वा नैव चा (ना १) सौ न चासौ " क्रीडां कर्तुं प्रवृतः स्वयमिह हि हले ! भूपतिर्भोजदेव : ' स्तुतिं श्रुत्वा ततो भूपो दृष्टचित्तोत्रवीदिदम् । तुष्टो धनपालास्मि" याचस्व तव रोचते |7 || ३२४|| एवं श्रुत्वा द्विजः प्रोचे याचितं " यदि लम्पते । नेत्रद्वयमस्माकं प्रसादीकुरु भूपते ! 2 || ३२५ || 17 13 333 विधुः किं विधाता । 14. P8 A, B 1, Li Bt and Ba "भोजदेव ।। 16. P2 and A । २५ 1. P1, Pa and BI चे | 2. B2 and 33 योवि 3 P9 A, B1, B2 and B निन्दितः । 4 P9 A, B1, B2 and B को द्रुतं चक्ष 5 B1, B2 and B3 दूरीकुर्वामहे वयम् । ! 6. Pt and A सं° 17. Pt and Pa बुधा:; P* न बा; L भवान् । 8 P2 A, BJ Band • B* बनो। 9. Lomits this word | 10 P2, 4 B1, Ba and B3 नलः किं । 11. Pa B1, B2 and B3 "रोसी 12 Pa A, B1, B2 and B 3 किम 13, P7 A B1, B3 and and 153 नापि नाऽसौ न वेषः। 15. P2. ॲटदेव सहत्त्वं । 17, Pa and A रोचितम् | 18. A ती 19. Pa and A प्रसादं B1, Ba and B3 तदा नेत्रद्वये ( ये ) ऽस्माकं प्रसादं | 20. P2 and A "पतेः ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193