________________
GH RATE
धनपालगिरं श्रुत्वा चुकोप हृदये नृपः ।
मम कीर्तनकं दृष्ट्वा इष्टयापि न सुखायते ||३१६|| गुरुरूपे' मम द्वेषी बचनैरुपलक्षितः । वर्णनीयः परैर्विप्रैः स्वकीयै निन्द्यते कथम् ||३१७ || अहमेव करिष्यामि प्रतीकारं हि ताशम् । धनपालस्तदा दृष्यौ' द्वेषनिर्नाशनोत्सुकः || ३१८ || एवं विचिन्त्य मनसा यावचष्णीं स्थितो नृपः | धाराचतुष्पथे तावद् वृद्धका संमुखागता ||३१६॥ भो भो विना ! एवं श्रूयतां मद्वचोधुना । भूपः प्रश्नाक्षरं प्रोचे प्रत्युतरकृते बुधान् ॥३२०|| यथा— कर कम्पावे सिर धुणैः बुड्डी कोइ कहे । एवं भुत्वा पण्डित उचे
इह जमराणं संभरी नंनंकार करे ॥३२१|| विद्याधरो धनपालो ज्ञात्वावसरमब्रवीत् । यत्किचिद् वदते वृद्धा तद्वदामि पुणु प्रभो || ३२२ ॥
'यथा
10
किं नन्दी किं मुरारिः किमु रतिरमणः किं विधुः किं विधाता " किंवा विद्यावशेयं किमुत" सुरपतिः किं नलः किं कुबेरः
11
॥३२३॥
नायं नायं न चायं न खलु न हि न वा नैव चा (ना १) सौ न चासौ " क्रीडां कर्तुं प्रवृतः स्वयमिह हि हले ! भूपतिर्भोजदेव : ' स्तुतिं श्रुत्वा ततो भूपो दृष्टचित्तोत्रवीदिदम् । तुष्टो धनपालास्मि" याचस्व तव रोचते |7 || ३२४|| एवं श्रुत्वा द्विजः प्रोचे याचितं " यदि लम्पते । नेत्रद्वयमस्माकं प्रसादीकुरु भूपते ! 2 || ३२५ ||
17
13
333 विधुः किं विधाता । 14. P8 A, B 1, Li Bt and Ba "भोजदेव ।। 16. P2 and A
।
२५
1. P1, Pa and BI चे | 2. B2 and 33 योवि 3 P9 A, B1, B2 and B निन्दितः । 4 P9 A, B1, B2 and B को द्रुतं चक्ष 5 B1, B2 and B3 दूरीकुर्वामहे वयम् । ! 6. Pt and A सं° 17. Pt and Pa बुधा:; P* न बा; L भवान् । 8 P2 A, BJ Band • B* बनो। 9. Lomits this word | 10 P2, 4 B1, Ba and B3 नलः किं । 11. Pa B1, B2 and B3 "रोसी 12 Pa A, B1, B2 and B 3 किम 13, P7 A B1, B3 and
and 153 नापि नाऽसौ न वेषः। 15. P2. ॲटदेव सहत्त्वं । 17, Pa and A रोचितम् | 18. A ती
19. Pa and A प्रसादं B1, Ba and B3 तदा नेत्रद्वये ( ये ) ऽस्माकं प्रसादं | 20. P2 and A "पतेः ।