________________
मोजचरित्र धनपाल कषे-कस्पातिथयो अब भवन्तः शोभन ऊषे-प्रातुर्गेहेन्यत्र न युक्तम् ॥२८॥
उपलक्ष्य बचो भ्रातुः पुरोधा लज्जयान्वितः । पहिर्गतोगचिन्तार्थ शोभनांगात् पुरान्तरं ॥२८॥ चैत्यचैत्यानि चानम्य' संघस्तावत्समागतः । गुरोः पादाब्जमानम्योपविष्टस्तु तदप्रतः ॥२८॥ शोमनेन शुभा" वाणी देशितादेशतो' गुरोः । समस्तसंघसंयुक्तों गतो पान्धवमन्दिरम् ॥२८६॥ भ्राता संमुखमायातो विनयेन घनेन सः । उपाश्रयश्चित्रशाला तेन दत्ता पुरोषसा ॥२८७॥ मारपुत्रकलवाया नताः संसारनात्रके। मोजनाय च सामग्री कुर्वन्तस्तेन चारिताः ॥२८॥ आधाकर्मिकदोषास्ते गुरुभिः प्रतिपादिताः । गोचराय मुनेः साथै संचचार पुरोहितः ।।२८६॥ दुःस्थिता श्राविका "कापि गृहे वीच्याग मुनिम् । दधिभाण्डं तदने सामुमोच श्रद्धया युता ।।२६०|| पृष्टा सा मुनिना श्राद्धी शुध्यमानमिदं दधि । दिनत्रयस्य संप्रोक्तं ममानुचितमागमे ॥२६॥ धनपालेन पृष्टोय किमयोग्यमिदं दधि । प्रच्छनीयो निजभ्राता कौतुकेस्मिन् मुनिर्जगी ॥२६२।।" दधिमाण्ड समादाय शोभनोवग् ममाग्रतः । समागच्छ मम स्थाने दयते कौतुकं पथा" ॥२६॥
___1. F3 and A omit these two words ! 2. P५ तुर्लज्जातुरपुरोहितः, A, B1, Bi and Bलज्जापरपुरोहितः। 3. F", A, BI, BE and Ba कायचिन्तागतो बारी शोभनः पुरमध्यगः । 4. P and A पत्ये चत्यो(त्ये) नमस्कृत्य । 3. A तदा । 6. PR,A, B1, B and B.शोभने शोभना। 7. PB देशनादेशिसा। 8, Pund A संघयुक्तोऽपि । 9. PR, A, L and Be "11 10. Pr, A, B, BP and B भ्रातरः सम्मुखायाताः। 11. P and A माताकलयपुत्रादि नमससारनायकः; B संसारमात्रके। 12. P", A, BI, Burd BK 13. Pa, A, BI, B And Bा । 14. P मुनिवरं गता! 15. P and A हि तस्याये। 16. PA , B and B ते पृष्टाः । 17. Bi omits this whole verse | 18. P, A, B, Be and B गतः शोभनसभिषो। 19. P3, A, B1, B2 and B३ असोय कथं लोक( B1, Band B केर(चामृतं वधि नान्तरम्।