________________
१४०] भारतीय विद्या
[वर्ष ३ सम्यक्त्वं रतिहास्यपुंवेदाः शुभे नामगोत्रे शुभं चायुः पुण्यं, एतेभ्योऽन्यानि पापानि । - भगवती आ० पृ० १६४३, पंक्ति ४
२-सातवें अध्यायके तीसरे सूत्रके भाष्यमें पाँच व्रतोंकी जो पाँच पाँच भावनायें बतलाई हैं उनमेंसे अचौर्य व्रतकी भावनायें भगवती आराधनाके अनुसार हैं, सर्वार्थसिद्धिके अनुसार नहीं ।
"अस्तेयस्यानुवीच्यवग्रहयाचनमभीक्ष्णावग्रह-याचनमेतावदित्यवग्रहावधारणं समानधार्मिकेभ्योऽवग्रहयाचनमनुज्ञापितपानभोजनमिति ।" - भाष्य
"अणणुण्णदग्गहणं असंगबुद्धी अणुण्ण वित्तावि । पदावति य उग्गहजायणमध उग्गहाणुस्स ॥ १२०८ वजणमणुण्णादगिहप्पवेसस्स गोयरादीसु। उग्गहजायणमणुवीचिए तहा भावणातइए ॥ १२०९
__- भगवती आराधना इससे भी मालूम होता है कि भाष्यकार और भगवती आराधनाके कर्ता शिवार्य दोनों एक ही यापनीय सम्प्रदायके हैं।
३-तीसरे अध्यायके 'आर्या म्लेच्छाश्च' सूत्रके भाष्यमें अन्तरद्वीपोंके नाम वहाँके मनुष्योंके नामसे पड़े हुए बतलाये हैं, जैसे एकोरुकोंका (एक टांगवालोंका) एकोरुक द्वीप आदि । परन्तु इसके विरुद्ध भाष्य-वृत्तिकर्ता सिद्धसेनगणि कहते हैं कि उक्त द्वीपोंके नामसे वहाँके मनुष्योंके नाम पड़े हैं, जैसे एकोरुक नामक द्वीपके रहनेवाले एकोरुक मनुष्य । वास्तवमें वे मनुष्य सम्पूर्ण अंग-प्रत्यंगोंसे __ "अगं मुखं । एकमग्रमस्येत्येकानः नानार्थावलम्बनेन चिन्तापरिस्पन्दवती तस्या अन्याशेषमुखेभ्यो व्यावर्त्य एकस्मिन्नग्रे नियम एकाग्रचिन्तानिरोध इत्युच्यते ।” स०सि०९-२७
"केचित्प्रवदन्ति 'नानार्थावलम्बनेन चिन्तापरिस्पन्दवती तस्या एकस्मिन्नग्रे नियमश्चिन्तानिरोध' इति । त इदं प्रष्टव्याः- नानार्थाश्रया चिन्ता सा कथमेकत्रैव प्रवर्तते ? एकत्रैव
चेत्प्रवृत्ता नानार्थावलम्बनं परिस्पन्दं नासादयतीति निरोधवाचोयुक्तिरसंगता। तस्मादेवमत्र व्याख्यानं चिन्ताशब्देन चैतन्यमुच्यते ।" - भ० आ० पृ० १५२३
पहले अध्यायके पहले सूत्रकी सर्वार्थसिद्धि में चारित्रका लक्षण दिया है-"ज्ञानवतः कर्मादाननिमित्तक्रियोपरमः सम्यक्चारित्रम् ।" विजयोदयामें ठीक यही अंश उद्धृत है"तथा चाभ्यधायि-कर्मादाननिमित्तक्रियोपरमो ज्ञानवतश्चारित्रमिति ।" पृ०३२
१-“एकोरुकाणामेकोरुकद्वीपः । एवं शेषाणामपि खनामभिस्तुल्यनामानो वेदितव्याः ।"-भाष्य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org