________________
Shri Mahavir Jain Aradhana Kendra
व्याख्या
प्रज्ञप्तिः
1180 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवे णं भंते! अंतकिरियं करेजा ?, गोयमा ! अत्थेगतिया करेजा, अत्थेगतिया नो करेजा, अंतकिरिथापयं नेयव्वं [सू० २५]
[प्र० ] हे भगवन् ! जीव अंतक्रिया करे अर्थात् जीव मोक्षप्राप्ति करे ? [ ७०] हे गौतम! कोइ करे छे अने कोई करता नथी. आ प्रश्नना सविस्तर उत्तर माटे प्रज्ञापनासूत्रनुं 'अंतक्रिया' नामनुं बीसमुं पद जाणवुं ।। २५ ।।
अह भंते ! असंजयभवियदत्र्वदेवाणं १ अविराहियसंजमाणं २ विराहियसंजमाणं ३ अबिराहियसंजमासंअमाणं ४ विराहियसंजमासंजमाणं ५ असनीणं ६ तावसाणं ७ कंदप्पियाणं ७ चरगपरिव्वायगाणं १ किव्विसियाणं १० तेरिच्छियाणं ११ आजीबियाणं १२ अभिओगियाणं १३ सलिंगीणं दंसणवावनगाणं १४ एएसि णं देवलोगेसु उववज्जमाणाणं कस्स कहिं उबवाए पण्णत्ते ?, गोपमा ! अस्संजयभवियदन्यदेवाणं जहनेणं भवणवासीसु उक्कोसेणं उवरिमगेविल्लएस १, अविराहियसंजमाणं जहनेणं सोहम्मे कप्पे उशोसेणं सव्वद्धसिद्धे विमाणे २, बिराहियसंजमाणं जहस्रेणं भवणवासीस उक्कोसेणं सोहम्मे कप्पे ३, अविराहियसंजमासंजमाणं जहस्रेणं सोहम्मे कप्पे उक्कोसेणं अचुए कप्पे ४, विराहियसंजमासंजमाणं जहणं भवणवासी उक्कोसेणं जोतिसिपसु ५, असन्नीणं जहणं भवणवासीसु उक्कोसेणं वाणमंतरेस ६, अवसेसा सव्वे जह० भवणवा० उक्कोसगं वोच्छामि तावसाणं जोतिसिएस, कंदप्पियाणं सोहम्मे, चरगपरिव्वायगाणं बंभलोए कप्पे, किविसियाणं लंतगे कप्पे, तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं अच्चुए कप्पे, आभिओगियाणं अच्चुए कप्पे,
For Private and Personal Use Only
१. शतके उद्देशः २
॥ ४० ॥