Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 13
________________ संस्कृत टीका - भाषाटीकांसहिता । (७) सं.टी. कीदृशं तद्वैराग्यादिचतुष्टयमित्याकांक्षायां तरस्वयमेव व्याचष्टे ब्रह्मादीत्यारभ्यवक्तव्यासा मुमुक्षुता इत्यंतेनश्लोकषङ्कात्मकेन ग्रंथेन तत्रादौ वैराग्यस्य लक्षणमाहव्रह्मादिस्थावरांतेष्विति ब्रह्मादिस्थावरतिषु सत्यलोकादिमर्त्यलोकांतेषु भोगसाधनेषु अनु कर्मजन्यत्वेनानित्यत्वं लक्षीकृत्येत्यर्थः वैराग्यं इच्छाराहित्यं तत्र दृष्टांतमाह यथैवेति यथैव काकविष्टायां वैराग्यं गर्दभादिविष्ठायामपि कदाचित् कस्यचित् - ज्वरशांत्यर्थं ग्रहणे च्छा भवति अतः काकविष्टाया ग्रहणं उपलक्षणमेतद्वांत्यादीनां विषयेष्विच्छानुदये वैराग्यस्य हेतुगर्भितं विशेषणमाह तदिति हि यस्मात्तद्वैराग्यं निर्मलं रागादिमलरहितम् ॥ ४ ॥ भा. टी. जिस प्रकार संसारी पुरुष काककी विष्ठा में घृणा करै है तिसी प्रकार ब्रह्माको आदिले स्थावर पर्यन्त विषयोंमें जो वैराग्य करना है सो निर्मल वैराग्य होय है ॥ ४ ॥ ( वस्तु विवेकका स्वरूप ) नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् ॥ एवं यो निश्चयः सम्यreast वस्तुनः स वै ॥ ५ ॥ सं. टी. इदानीं वैराग्यकारणं विवेकं लक्षयति नित्यमिति वैप्रसिद्धं सः वस्तुनः पदार्थस्य विवेको विवेचनवि २

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108