Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas
View full book text
________________
( २८ )
अपरोक्षानुभूतिः ।
सं. टी. पुनः किंलक्षणं ज्ञानमित्यत आह निर्गुण इति । अहं निर्गुणो गुणरहितः गुणानां मायामयत्वादित्यर्थः अत एव निष्क्रियः क्रियारहितः तथा नित्यो विनाशरहितः अत एव नित्यमुक्तः कालत्रयेपि बंधशून्यः तत्र हेतुः अच्युतः अप्रच्युतसच्चिदानंदस्वभावः ||२७||
भा. टी. मैं रजोगुण सतोगुण तमोगुणरूप तीन गुणों करकै रहित हूं क्रिया करकै रहित हूं नित्यहूं नित्यमुक्तहूं अर्थात सर्वदाही बन्धशून्यहूँ अच्युतहूं अर्थात् सदा ज्ञानमयहूं मैं नाशवान् देह नहीं हूं इस प्रकार ज्ञानको पण्डित जन · तत्वज्ञान कहैं हैं ॥ २७ ॥
निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः ॥ नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २८ ॥
सं. टी. पुनरपि ज्ञानलक्षणमाह निर्मल इति । अहं निर्मलः अविद्यातत्कार्यलक्षणमलरहितः अत एव निश्चलः व्यापकत्वादाकाशवनिश्चल इत्यर्थः निश्वलत्वे हेतुः अनंतः देशकालवस्तु परिच्छेदशून्यः शुद्धः अशुद्धिरहितः पुनरजरः जरारहितः अमरो मरणरहितश्च सर्वधर्माणां देहत्रयवर्तित्वादिति भावः ॥ २८ ॥
1
मा. टी. मैं निर्मल अर्थात् सर्वदोषों करके रहित हूं। और निश्वलहूं अर्थात् चलायमान नहीं होऊंहूं अनन्तहूं

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108