Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 107
________________ संस्कृतटीका-भाषटीकासहिता। (१०१) यही योग सिद्धिको देय है और जिनकी गुरु और देवताओं में भाक्ति होयहै उनको यह योग अति सुलभ होयहै ॥१४४॥ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवता विरचिताऽपरोक्षा नुभूतिः समाप्ता ॥ पूर्णेयमापरोक्ष्येण नित्यात्मज्ञानकाशिका । अपरो क्षानुभूत्याख्यग्रंथराजप्रदीपिका ॥१॥ नमस्तस्मैमगवते शंकराचार्यरुपिणे ॥ येनवेदांतविद्येयमुद्धतावेदसागरात् ॥ २ ॥ यद्ययंशंकरःसाक्षाद्वेदांतांभोजभास्करःगानोदेण्यत्तहिकाशेत कथंव्यासादिसत्रितम् ॥३॥ अत्रयत्संमतंकिंचित्तद्वरोरेवमेनहि ॥ असंमतंतुयत्किंचितन्ममैवगुरोर्नहि ॥ ४॥ यत्प्रसादादईशब्दप्रत्ययालंबनोहियः ॥अहंसजगदालंबः कार्यकारणवर्जितः॥५॥ तस्यश्रीगुरुराजस्य पादाब्जेतुसमर्पिता । दीपिकामालकासेयं तत्कृपागुणगुंफिता ॥ ६॥ योहस्वाज्ञानमात्राजगदिदममवखादिदेहांतमादौ स्वस्वप्नादिवदेवसोहमधुनास्वज्ञानतःकेवलम् ॥ ब्रह्मैवास्म्यद्वितीयपरमसुखमयं निर्विकारंविबाचं जाग्रत्स्थानवदेवदेवगुरुसत्स्वल्पप्रसादोस्थितात् ॥ ७॥ इति श्रीपरमहंसपरिव्राजकाचार्य

Loading...

Page Navigation
1 ... 105 106 107 108