Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas
View full book text
________________
संस्कृतटीका - भाषाटीकासहिता । (९९)
सिद्धौ ब्रह्माकारेण कल्पितस्य परिच्छिन्नस्य नामरूपादेर्निवृत्तिपूर्वकं बृहदाकारेणापरिच्छिन्नरूपेण चिंत.येदित्यर्थः ततः किमत आह विद्वानिति । चिद्रसपूर्णया चिदेवरसश्चिद्रसचिदानंदस्तेन पूर्णया धिया नित्यसुखे अविनाशिसुखे विद्वांस्तिष्ठेदिति ॥ १४२ ॥
भा. टी. दृश्य वस्तुको अदृश्यकी तरह करके ज्ञानी पुरुष ब्रह्मस्वरूप चिन्तना करे तिस चिन्मय ज्ञानके होनेसे विद्वान् पुरुष चिन्मय रससे भरी हुई बुद्धिसे नित्य सुखसे अस्थान : करै ॥ १४२ ॥
एभिरंगैः समायुक्तो राजयोग उदाह तः ॥ किंचित्पक्ककषायाणां हठयोगेनसंयुतः ॥ १४३ ॥
सं. टी. इदानीमुक्तं स्वाभिमतयोगमुपसंहरति एभिरिति । किंचित्स्वरूपं पक्काः दग्धाः कषाया रागादयो येषां तेषां हठयोगेन पातंजलोक्तेन प्रसिद्धेनाष्टांगयोगेन संयुतोयं वेदांतोक्तो योग इति शेषं स्पष्टम् ॥ १४३ ॥
भा. टी. इन अङ्गोसे युक्त योगको राजयोग कहैं हैं जिनका विषयों में राग नहीं रहे है तिस पक्षमें हठ योग युक्त योगही राजयोग कहावे है ॥ १४३ ॥
परिपक्कं मनोयेषां केवलोयं चसिद्धिदः॥
1

Page Navigation
1 ... 103 104 105 106 107 108