________________
संस्कृतटीका-भाषाटीकासाहता (९७) सं. टी. ननु विचारजन्यापरोक्षज्ञानेन मुनेब्रह्मत्वं भवतु नाम परन्तु परोक्षज्ञानिनः कथं भवेदित्याशंक्य तीवभावनया परोक्षज्ञानिनोपि ब्रह्मत्वं भवेदिति सहा धांतमाह भावितमिति । अयंभावः यद्यपि परोक्षज्ञानेन प्रमातृगतावरणनिवृत्तौ सत्यामपि प्रमेयगतमावरणं न निवर्तते तथापि निश्चयात्मना निश्चययुक्तबुद्धिमता पुरुषेण यद्वस्तु सच्चिदानंदं ब्रह्म तीव्रवेगेनाऽहनिशं ब्रह्माकारवृत्त्याभावितं चिंतितं तद्वस्तु ज्ञेयमपरोक्षण ज्ञातुं योग्यं ब्रह्म शीघ्रमाचरेण पुमान् भवेत् प्रत्यगभिन्नब्रह्मभावनया पुरुषो ब्रह्मरूपो भवतीत्यर्थः हीति विद्वत्प्रसिद्धौ । तत्र सर्वलोकप्रसिद्धं दृष्टांतमाह भ्रमरकीटवदिति । भ्रमरेण कुतश्चिदानीय जीवन्नेव स्वकुटयां प्रवेशितो यः कीटः स यथा भयात् भ्रमरध्यानेन भ्रमरएव भवति तद्वदिति ।। १४० ॥
भा. टी. निश्वयात्मा पुरुषकी तीवभावना करके जो मनुष्य जिस वस्तुको चिन्ता करे है शीघ्रही नमरकोटकी तरह तद्रूप होजाय है, जैसे चमरकीट कीडाविशेष होयहै वह अपने स्थानमें जिस दूसरे कीडेको लाके धरे है वह लाया हुआ कीट भयके मारे मरकीटका विचार करे है विचार करते २ तद्रूप होजाय है ऐसी लोकमें प्रसिदि है, इसी प्रकार पुरुष ब्रह्मका विचार करता करता तद्रूप होजाय है ॥ १४०॥