Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 92
________________ (८६) . अपरीक्षाऽनुभूतिः। लगानाहै सो प्रत्याहार कहावे है मोक्षकी इच्छा करनेचाले पुरुषोंको यह प्रत्याहार अवश्य अश्यास करने योग्यहै ॥ १२१ ॥ .. यत्रयत्रमनो याति ब्रह्मणस्तत्रदर्शना त्॥मनसो धारणं चैव धारणासापरा 1- मता ॥ १२२॥ सं. टी. धारणां लक्षयति यति यत्रया यस्मिन् यस्मिन पदार्थे मनोयाति गच्छति तत्रतत्र ब्रह्मणः सत्तादिमात्रस्य नामापेक्षया दर्शनादनुसंधानान्मनसाधारणं ब्रह्मण्येव स्थिरीकरणं धारणेत्यर्थः । नन्वाधारादिपट्चक्रमध्ये एकत्र मनसो धारणं धारणेति प्रसिद्धमतआह सति साऽत्रोक्तलक्षणा धारणा परोत्कृष्टा मता तत्त्वबोधवतामित्यर्थः । अन्या तु पातंजलाभिमता प्राणायामादिवदपरेतियावः च एवेत्यव्ययद्वयं वेदांतविद्वदनुभवप्रसिद्धि योतयति ॥ १२२॥ भा. टी. जहां जहां मन जाय तहां तहां ब्रह्मस्वरूप दर्शन पूर्वक जो मनको निश्चल करनाहै सो सबस्ते उत्कृष्ट धारणा कहावे है ॥ १२२॥ ब्रह्मैवास्मीतिसदृत्त्या निरालंवतया स्थितिः ॥ ध्यानशब्देनविख्यातापरमानंददायिनी ॥ १२३॥

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108