Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas
View full book text
________________
(८४) अपरोक्षाऽनुभूतिः।
सं. टी. अथ प्राणायाम लक्षयति चित्तादीति मनोधीनत्वात्प्राणस्य मनोनिरोधेनैव प्राणनिरोधः नतुप्राणनिरोधेनैव पातंजलाभिमतेन मनोनिरोधस्तदधीनत्वाभावादिति फलितार्थः ॥ ११८॥ ___ भा. टी. चित्तको आदिले सब प्रकारके पदार्थोंमें जो ब्रह्म भावना कर सब प्रकारकी इन्द्रियोंकी वृत्तियोंका जो. रोकनाहै सो प्राणायाम कहावे है ॥ ११८॥ निषेधनं प्रपंचस्य रेचकाख्यः समीरणः ॥ ब्रह्मैवास्मीतियावृतिः पूरकोवायुरीरितः॥ ११९॥ सं. टी. अमुं प्राणायामं स्वाभिमतेन रेचकादिविभागत्रयेण लक्षयति सार्दैननिषेधनमितिस्पष्टम् ११९॥
भा. टी. प्रपञ्चका निषेध अर्थात् मिथ्यात्वको रेचकनाम प्राणायाम कहे हैं एक ब्रलही सर्व रूपहै ऐसी जो वृत्तिहै सो पूरकनाम प्राणायाम कहावै है ॥ ११९ ॥
ततस्तवृत्तिनश्चल्यं कुभकः प्राणसंयमः॥ अयंचापिप्रबुद्धानामज्ञानांघ्राणपीडनम् ॥१२०॥ सं.टी. तत इति अनात्मोपेक्षाऽऽत्मानुसंधानतद्दाढयानि रेचकादिशब्दवाच्यानीति भावार्थः । नन्वयं त्रिविधोपि प्राणायामो न कुत्रापि श्रुत इत्यपेक्षायामत्रा

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108