________________
(९४) अपरीक्षाऽनुभूतिः । ततः कारणात्कार्याभावे कारणत्वं गच्छेत् ननु कथं कारणे कार्याभाव इत्यतआह विचारतइति यथायं दृष्टांतस्तथाकाशादिकार्य कारणता आकाशोस्तिभातीत्यादिव्यवहारहेतुभूता सत्यज्ञानादिरूपब्रह्मणः कारणता आयाताअनुगता कारणे ब्रह्मणि तु आकाशादिकार्यतानहीति अतः परमार्थतः आकाशयभावे ब्रह्मणः कारणतापि नहीति दातिकोऽर्थः॥ १३५॥ ___ भा. टी. कर्यमें कारणता रहे है परन्तु कारणमें कार्यता नहीं मालूम होय है कार्यका भाव होनेसे कारणता अपने आप सिद्ध होजाय है। इसी प्रकार विचार करनेसे आका शादि कार्य सम्पूर्ण अनित्य मालूम होय हैं और केवल ब्रह्म ही कारण स्वरूप सत्य मालूम होय है ॥ १३५॥
अथ शुद्धभवेद्वस्तु यदैवाचामगोचरम् ॥ द्रष्टव्यं मृहटेनैव दृष्टांतेन पुनः पुनः॥ १३६॥
सं. टी. ततः किमत आह अथेति अथानंतरं कार्यकारणभावनिवृत्तौ यच्छुद्धं मनोवाचामगोचरं वस्तु तद्भवेत् “ यतो वाचो निवत्तते " इत्यादिश्रुतिप्रसिद्धियोतनार्थों हि शब्दः । ननु बुद्धेः क्षणिकत्वेनैकदा तथा विचारितेपि पुनरन्यथैव भातीत्यत आह द्रष्टव्यमिति ॥ १३६ ॥