Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas
View full book text
________________
संस्कृतीका-भाषाटीकासहिता। (८५) धिकारिणमाहार्दैन अयामिति अयभुक्तलक्षणः प्राणायामश्चकारा दत्रययुक्त इत्यर्थः । प्रबुद्धानां प्रकर्षेणासंभावनादिरहितत्वेन बुद्धानामात्मबोधयुक्तानां निःसंदेहाऽपरोक्षज्ञानिनामित्यर्थः । योग्यइत्यध्याहारः तयज्ञानां कीदृश इत्यत आह अज्ञानामिति ॥ १२०॥
भा. टी. अनन्तर निश्चलतासे एक ब्रह्मही सर्व स्वरूप है ऐसा निश्चय होताहै सो कुम्भक प्राणायाम कहावे है । इस . प्रकार रेचक, पूरक, कुम्भक, ज्ञानियों के प्राणायाम होय हैं अज्ञानी पुरुष वायु रोककर नासिकाको पीड़ा देनेको प्राणा- . याम कहें हैं ॥ १२०॥ विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मजनम् ॥ प्रत्याहारस विज्ञेयोऽस्यस-. नीयो मुमुक्षुभिः ॥ १२१॥
सं. टी. इदानीं प्रत्याहार लक्षयति विषयेष्विति । विषयेषु घटादिषु यद्वा शब्दादिषु अन्वयव्यतिरेकाभ्यामात्मतां सत्तास्फुरत्ताप्रियतामात्रतां दृष्ट्वानुसंधाय मनसातःकरणस्य चितिमजनं नामरूपक्रियानुसंधानराहित्येन चित्स्वरूपतयावस्थानं स प्रत्याहारः ततः किमतआह अभ्यसनीयइति ॥ १२१ ॥ .
भा. टी. विषयोंके विषे आत्मत्वको देखकर अर्थात् सर्व जगतको ब्रह्ममय देखकर औरचतन्यस्वरूप आत्मामें चित्तको

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108