________________
संस्कृतीका - भाषाटीका सहिता ।
( ८९ )
सं. टी. एवमभ्यसतः फलमाह ततइति साधन मुक्तः साधनाभ्यासरहित इत्यर्थः एतस्य योगिनः तद्वेदांत प्रसिद्धं स्वरूपं ब्रह्मैवेतिभावः ॥ १२६ ॥
भा. टी . पूर्व कहे हुए योगाभ्यास करनेसे पुरुष सिद्ध होय सम्पूर्ण प्रकार के साधनों से छूटजाय है और योगियोंका राजा होय है उस का स्वरूप योगियोंके मन वाणीकाभी विषय नहीं है || १२६ ॥
समाधौ क्रियमाणेत विघ्नआयांतिवै बलात् ॥ अनुसंधानराहित्यमालस्यं भोगलालसम् ॥ १२७ ॥ लयस्तमश्च विक्षेपो रसास्वादश्वशून्यता॥ एवंयहिघ्नबाहुल्यं त्याज्यं ब्रह्मविदाशनैः॥ १२८ ॥ सं. टी. अखंडेकर सब्रह्मस्वरूपत्वेनावस्थानलक्षणमोक्षफलदोऽयं समाधिपर्यंतो योगो गुर्वनुग्रहवतांशुकरोस्ति तथापि सुकर इत्यनादरो न कार्यः विनबाहुल्यसंभवादित्याह द्वाभ्यां समाधाविति स्पष्टोऽर्थः ॥ १२७ ॥ लयइति तत्रलयो निद्रा तमः कार्याकार्याऽविवेकः विक्षेपो विषयस्फुरणं रसास्वादो धन्य हमित्याद्यानंदाकारावृत्तिः चपुनः शून्यता- चित्तदोषः रागद्वेषादितीत्र