Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 80
________________ ( ७४ ) अपरोक्षानुभूतिः । ररूपं साधनं च विहाय श्रद्धयाचार्योक्तप्रकारेण निर्गुणं ब्रह्मैव निदिध्यासेदित्याह नित्येति स्पष्टम् ॥ १०१ ॥ भा. टी. निदिध्यासन के विना सचिदानन्द ब्रह्मकी प्राप्ति नहीं है इसकारण ब्रह्मज्ञानके जाननेकी इच्छा करनेवाला बहुतकालतक मङ्गलके अर्थ निदिध्यासन करै ॥ १०१ ॥ यमोहिनियमस्त्यागो मौनंदेशश्चकालता | आसनं मूलबंधश्च देहसाम्यं च दृकस्थितिः ॥ १०२ ॥ प्राणसंयमनं चैव प्रत्याहारश्च धारणा ॥ आत्मध्यानं समाधिश्व प्रोक्तान्यंगानि वै क्रमात् ॥ १०३ ॥ सं.टी. नतु कानि तान्यंगानि यैः सह निदिध्यासनं कर्त्तव्यमित्यपेक्षायां तानि निर्दिशति यमइति द्वाभ्याम् उत्तानार्थावुभावपि श्लोकौ ॥ १०२ ॥ १०३ ॥ भा. टी. यम, नियम, त्याग, मौन, देश, काल, आसन, मूलबन्ध, देहसाम्य दृकस्थिति, प्राणसंयमन, प्रत्याहार, धारण, आत्मध्यान, समाधि, यह सम्पूर्ण अङ्ग क्रमसे कहे हैं ॥ १०२ ॥ १०३ ॥ सर्व ब्रह्मेति विज्ञानादिंद्रियग्रामसंयमः ॥ यमायामिति संप्रोक्तोऽभ्यसनी-. योमुहुर्मुहुः ॥ १०४ ॥ -

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108