Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas
View full book text
________________
( ७८ )
अपरोक्षानुभूतिः ।
भा. टी. जिसको वाणी और मन नहीं प्राप्त होसके हैं और योगी लोकोंको लब्धहोय है ऐसे परब्रह्मकाही नाम मौन है पण्डित जन तिस ब्रह्मका मैं बाहूं इस प्रकार अनुसन्धान करे ॥ १०७ ॥
वाचो यस्मान्निवर्त्तते तद्वक्तुंकेनशक्यते ॥ प्रपंचो यदि वक्तव्यः सोपिशव्दविवर्जितः ॥ १०८ ॥ इतिवातद्भवेमौनं सतांसहजसंज्ञितम् ॥ गिरामौनंतुबालानां प्रयुक्तं ब्रह्मवादिभिः ॥ १०९ ॥ सं. टी. नन्विदं प्रत्यगभिन्नब्रह्मानुसंधानं ध्यानरूपं चतुर्दशमंगं प्रतीयते इत्याशंक्य स्वारस्यात्प्रकागंतरेण मौनमेव लक्षयति सार्द्धेन वाचइति अयंभावः शब्दप्रवृत्तिनिमित्ताभावाद्ब्रह्म यथादागविषयं तथानामरूपजात्यादिप्रपंचोपि सदसदादिविकल्पासहत्वाद्वागतीतः ॥ १०८ ॥ इतीति इत्युक्तप्रकारेण ब्रह्मजगतोर्विवादत्यागरूपंवा तन्मौनं भवेत् केपामित्याकांक्षायां सत चेदं प्रसिद्धमित्याह सतामिति सत्पुरुषाणां सहजस्थितिनाम्ना प्रसिद्धमित्यर्थः । ननु वालियमनमेव प्रसिद्धं मौनमितिचेदतआद्दार्द्धेन गिरेति ॥ १०९ ॥
भा. टी. जिसको वाणी नहीं प्राप्त होय उसकी वर्णना कौन कर सके है अर्थात् कोई नहीं यदिः प्रपञ्चकी वर्णना !

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108