Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 32
________________ · ( २६ ) अपरोक्षानुभूतिः । इत्येवंप्रकारम् " अक्षं ब्रह्मास्मि" इत्यादिमहावाक्यजन्याSखंडाकार बुद्धिरूपं ज्ञानं बुधेरात्मतत्त्वज्ञैरुच्यते कथ्यत इत्यर्थः । एतद्विलक्षणः सर्वोज्ञानाभास इतिभावः॥२४॥ भा. टी. मैं सम अर्थात् सर्वमय प्रकाशद्वारा हूँ । और शान्तहूँ अर्थात् निर्विकारहूँ त्रिकाल में विद्यमान चैतन्यस्वरूप आनन्दमयस्वरूप ब्रह्म हूँ । नाशवान् देह मैं नहीं हूं इस प्रकार ज्ञानको पण्डित जन तत्वज्ञान कहैं हैं ॥ २४ ॥ निर्विकारो निराकारों निरवद्योऽहमव्ययः ॥ नाहं देहो सद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २५ ॥ सं. टी. नन्वहं जातो नृतःसुखी दुःखीत्याद्यनेकविका रत्वेनाहंशब्दप्रत्ययाल बनस्य प्रतीयमानत्वात् कथं तस्य ब्रह्मत्वमित्यत आह निर्विकार इति अहमदशब्दप्र त्ययालंबनः प्रत्यगात्मा निर्विकारोस्मीति शेषः निर्गतो विकारजन्मादयो यस्मात् स तथाविधः तेषां देदधर्मत्वादिति भावः । तत्र हेतुः निराकारः देहाद्याकाररहितः अत एव निरवद्यो वातपित्तादिजन्याध्यात्मिकादितापत्रयरहितइत्यर्थः । अत एवाऽव्ययः अपक्षयादिरहित इत्यर्थः अहं मनुष्य इत्यादिप्रतीतेः । कथं निर्विकारत्वमिति चेत्सा प्रतीतिः शुक्तिरजतादिवद्वाध्यत्वाद्भांतिरित्याह नाहमिति । नाहमित्युत्तरार्द्ध व्याख्यातं पूर्वलोके

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108