Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 31
________________ 7 संस्कृत टीका - भाषाटीका सहिता । - (३५) ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः ॥ नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २४ ॥ तद्विरोधित्वादात्मज्ञानमेवात्मा सं. टी. नन्वेतस्मिंस्तद्बुद्धिरिति लक्षणभ्रमापरपर्याय मोहकार्या लिंगानुमेयमज्ञानमीदृक् तर्हि तन्निवर्तकं किमित्याकांक्षायां ऽज्ञाननिवर्तकमित्यभिप्रेत्य तल्लक्षणमाह ब्रह्मेत्यादिपंचभिः । अहमहंशब्दप्रत्ययालंबनः प्रत्यगात्मा ब्रह्मेवास्मि एतयोस्तत्त्वंपदार्थयोरैक्ये हेतुगर्भितानि विशेपणान्याह सम इति समः सत्ताप्रकाशाभ्यां सर्वाभिन्नः पुनः किंलक्षणः शांतः निरस्तसमस्तोपाधित्वाद्विक्षेपादिविकारशून्यः पुनः किंलक्षणः सच्चिदा नंदलक्षणः । सच्चिदानंदेरनृतजडदुःखप्रतियोगिभिर्लक्ष्यते विरुद्धांशत्यागरूपया भागलक्षणया ज्ञायत इति सच्चिदानंद लक्षणः । ब्रह्मबोधे हि द्विविधं द्वारं विधिर्निषे श्वेति तत्र सत्यज्ञानादिसाक्षाद्वाचकशब्दप्रयोगलक्ष - णो विधिरुक्तः । इदानीमतन्निरसनलक्षणो निषेधः प्रदश्र्श्यते नाहमिति अहमहंशब्दप्रत्ययालंबन आत्मा देहो नेत्वन्वयः देह इत्युपलक्षणं प्राणेंद्रियादीनामपि हीति विद्वज्जनप्रसिद्धं देहादेरनात्मत्वेहेतुमाह असदिति । असद्रूपोसद्वाध्यमनृतं तादृग्रूपं स्वरूपं यस्य स तथाविध

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108