Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 48
________________ अपरोक्षानुभूतिः । व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् ॥ इति ज्ञाते परे तत्त्वे भेदस्यावसरः कृतः ॥ ४६ ॥ ( ४२ ) सं. टी. नतु व्याप्यव्यापकतारूपे भेदे जायति सति कथं प्रपंचस्य ब्रह्मतेत्याशंक्याह व्याप्येति । व्याप्यमांतरं व्यापकं बाहां तयोर्भावो मिथ्या घटाकाशादिवत् कल्पितत्वादसन्नित्यर्थः तत्रप्रमाणमाह सर्वमिति "इदं ब्रह्मेदं क्षत्रमिति प्रकृत्येदं सर्वेयदयमात्मा" इत्यादिश्रुतिरूपेश्वराज्ञाबलादित्यर्थः ततः किमत आहे, इतीति इति ज्ञाते इत्यादिसुगमम् ॥ ४६ ॥ भा. टी. “ब्रह्मैव सर्वमपरं नहि किञ्चिदस्ति" जो कुछ है आत्मा है और कुछ नहीं है ऐसा कहनेसे आत्माका व्याप्यव्यापकभाव मिथ्या है ऐसा प्रतीयमान होता है इसप्रकार सर्वोकष्ट अर्थात् सबसे श्रेष्ठ आत्माके जाननेपर भेदका तौ अव - सरही नहीं है ॥ ४६ ॥ श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि ॥ कथं भासो भवेदन्यः स्थिते चाद्वयकारणे ॥ ४७ ॥ सं. टी. नतु प्रत्यक्षेणभासमानो व्याप्यव्यापकभावः कथं मिथ्येत्याशंक्याह श्रुत्येति नूनामिति निश्चये हीति

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108