Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 50
________________ ( ४४ ) अपरोक्षानुभूतिः । मनुष्य मायासे वञ्चित होकर जगतके नानात्वका अनुभव करे है ॥ ४८ ॥ ब्रह्मणः सर्वभूतानि जायंते परमात्मनः ॥ तस्मादतानिब्रह्मैव भवतीत्यव - धारयेत् ॥ ४९ ॥ सं.टी. ता किं कुर्यादित्यत आह ब्रह्मण इति । बृहत्वादपरिच्छिन्नत्वाद्ब्रह्म तदूपात्परमात्मनः सवाणि भूतानि जायंते उत्पद्यते जायतइति स्थितिप्रलययोरप्युपलक्षणं “यतोवा इमानि भूतानि जायते" इत्यादिश्रुतेः यस्मादेवं तस्माद्धेतोरेतानि भूतानि ब्रह्मैव भवति सन्मात्र ब्रह्मरूपाणीत्यवधारयेत्रिश्चिनुयादिति ॥ ४९ ॥ भा. टी. "यतो वा इमनि भूतानि जायन्ते " इतिश्रुतिः अर्थात् जिससे प्राणी उत्पन्न होते हैं इत्यादि श्रुतिसे समस्त प्राणी ब्रह्मसेही उत्पन्न होते हैं इसीकारण सबही ब्रह्मस्वरूप ऐसा निश्चय है ॥ ४९ ॥ ब्रह्मसर्व नामानि रूपाणि विविधा - निच ॥ कर्माण्यपि समग्राणि बिभतीति श्रुतिर्जगौ ॥ ५० ॥ सं. टी. ननु नानानामरूपकर्मभेदेन विचित्राणि भूतानि कथं ब्रह्मात्मकानीत्याशंक्याह ब्रह्मैवेति" त्रयं वा इदं नाम रूपं कर्म" इति बृहदारण्यकश्रुतिर्जगौ गायन

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108