Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas
View full book text
________________
संस्कृतकाटीका - भाषाटीकासहिता । (४३) प्रसिद्धौ श्रुत्या "नेह नानास्तिकिंचन" इत्यादिरूपये त्यर्थः । नानात्वं निवारितं तेन च नानात्वनिवारणेनाइयकारणेऽभिन्ननिमित्तोपादाने ब्रह्माणि स्थिते सति भासो व्याप्यव्यापकतादिप्रतिभासाः कार्यभूतोऽन्यः स्वकारणातिरिक्तः कथं भवेन्न कथं चिदित्यर्थः ॥ ४७ ॥
भा. टी. वेदकी श्रुति साक्षात् आप जगत्का नानात्व निवारण करै है इसप्रकार ब्रह्म अद्वितीय अर्थात् कारण होनेकरकै सिप्रकार भेदज्ञान होसकै है ॥ ४७ ॥
दोषोपि विहितः श्रुत्या मृत्योर्मृत्युं सगच्छति ॥ इह पश्यति नानात्वं मायया वंचितो नरः ॥ ४८ ॥
सं. टी. किंच भेददृष्टदोष श्रवणादपि कारणादभि नमेव कार्यमित्याह दोषइति । “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" इत्यादिरूपया श्रुत्येत्यर्थः तत्र मृत्योरनंतरं मृत्युं जननमरणपरंपरामित्यर्थः स्पष्टमन्यत् ॥ ४८ ॥
• भा. टी. "मृत्योः स मृत्युमामोति यह नानेव पश्यति " अर्थात् जो संसारको नानारूप माना है उसको वारंवार जन्म मृत्यु नरक भोग करना पडैहै । इत्यादि श्रुतिद्वारा जो नानात्व प्रदर्शन करे हैं । उनको दोष होय है ऐसाभी कहा है ।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108