________________
संस्कृतकाटीका - भाषाटीकासहिता । (४३) प्रसिद्धौ श्रुत्या "नेह नानास्तिकिंचन" इत्यादिरूपये त्यर्थः । नानात्वं निवारितं तेन च नानात्वनिवारणेनाइयकारणेऽभिन्ननिमित्तोपादाने ब्रह्माणि स्थिते सति भासो व्याप्यव्यापकतादिप्रतिभासाः कार्यभूतोऽन्यः स्वकारणातिरिक्तः कथं भवेन्न कथं चिदित्यर्थः ॥ ४७ ॥
भा. टी. वेदकी श्रुति साक्षात् आप जगत्का नानात्व निवारण करै है इसप्रकार ब्रह्म अद्वितीय अर्थात् कारण होनेकरकै सिप्रकार भेदज्ञान होसकै है ॥ ४७ ॥
दोषोपि विहितः श्रुत्या मृत्योर्मृत्युं सगच्छति ॥ इह पश्यति नानात्वं मायया वंचितो नरः ॥ ४८ ॥
सं. टी. किंच भेददृष्टदोष श्रवणादपि कारणादभि नमेव कार्यमित्याह दोषइति । “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" इत्यादिरूपया श्रुत्येत्यर्थः तत्र मृत्योरनंतरं मृत्युं जननमरणपरंपरामित्यर्थः स्पष्टमन्यत् ॥ ४८ ॥
• भा. टी. "मृत्योः स मृत्युमामोति यह नानेव पश्यति " अर्थात् जो संसारको नानारूप माना है उसको वारंवार जन्म मृत्यु नरक भोग करना पडैहै । इत्यादि श्रुतिद्वारा जो नानात्व प्रदर्शन करे हैं । उनको दोष होय है ऐसाभी कहा है ।