Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas
View full book text
________________
Inde
संरकृतटीका-भाषाटीकासहिता। (१५) सूक्ष्मदेहान्यां विपरीतधर्म कोस्मि अस्थूलमनण्वस्वम्' इत्यादि श्रुतेः कश्चिदिति जात्यादिरहितत्वान्मनो- . वाचामगोचरत्वं दर्शितं अयमीहशः सविचार इति व्याख्यातार्थश्चतुर्थः पादः श्लोकचतुष्टयेपि बोद्धव्यः॥१३॥ __ भा. टी. मैं भूतगण समष्टिरूप देह नहीं हूँ मैं समष्टि रूप इन्द्रियों का समूह नहीं हूँ इससे विलक्षण कोई है सो विचार कहावे है ॥ १३॥
अज्ञानात्प्रभवं सर्व ज्ञानेन प्रविलीयते॥सङ्कल्पो विविधः कर्ता विचारः
सोऽयमीदृशः ॥ १४॥ - सं. टी. तदेव कोहमित्येतनिश्चित्यैदानी कथमिदं जातमित्यस्य निश्चयः क्रियते तत्र पृथिव्यादिभूतानि कार्यत्वात्स्वस्वपरमाणुभ्यो जायत इति तार्किकादयो मन्यते कर्मणो जायते इतिमीमांसकाः प्रधानादेवेति सांख्याः तदेतन्निराकुर्वन्नाह अज्ञानेति सर्वं जगदिदं नामरूपात्मकमज्ञानप्रभवमज्ञानात्पूर्वोक्तस्वस्वरूपास्फुरणात्प्रभवति तथाविधं अतएवैतद्विरोधिना ज्ञानेन स्वस्वरूपस्फुरणेन तम इव प्रकाशेन प्रविलीयते निश्शे. पलीनं भवतीत्यर्थः। को वै कतैत्यस्य निर्णयमाह संक.. इतिल्प विविधो नानाप्रकारः संकल्पः इदं करिष्यामी ,

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108