Book Title: Aparokshanubhuti
Author(s): Shankaracharya, Vidyaranyamuni
Publisher: Khemraj Krushnadas
View full book text
________________
संस्कृतटीका-भाषाटीकासहिता। (११) । सं. टी. एवं शमादिष मभिधायैतत्कार्यभूतां मु
मुक्षुतामाह संसारबंधेति इति यासुदृढा बुद्धिः सा मुसुक्षुता वक्तव्येत्यन्वयः साकेत्यत आह भो विधे मदेव यदा सर्वकर्तर्विधातब्रह्मन् मे मम संसारबंधनिर्मुक्तिनीनायोनिसंबंधनिवृत्तिः कदा कस्मिन्काले कथं केन प्रकारेण भवेदित्येवंरूपा बुद्धिर्मुमुक्षुतेत्यर्थः ॥९॥
भा. टी. किसप्रकार इस संसारबन्धनसे मेरी मुक्ति होगी ऐसी जो अत्यन्त दृढ बुद्धिहै सो मुमुक्षुता कहावे है ॥९॥
उक्तसाधानयुक्तेन विचारःपुरुषेणहि ॥ कर्तव्यो ज्ञानसिद्धयर्थमात्मनः शु. भमिच्छता ॥१०॥
सं. टी. इंदं साधनचतुष्टयं यदर्थमपन्यस्तं तदिदानी दर्शयति उक्तति उक्तानि ब्रह्मादीत्यारभ्य वक्तव्यासा मुमुक्षतेत्यंतग्रंथसंदर्भेण वर्णितानि यानि वैराग्यादिसाधनानि ज्ञानोपकरणानि तैर्युक्तेन पुरुषेणाधिकारिणा देवता मनुष्योत्तमेन होति विद्वयसिद्धत्वेन वक्ष्यमाणलक्षणः यदाहीत्यव्ययमेवार्थेऽन्यनिषेधार्थइत्यर्थः। विचारो विवेकः कर्त्तव्य आवर्तयितव्यः किमर्थमित्यत आह ज्ञानसिद्ध्यर्थमिति आत्मनो ज्ञानसिद्धयर्थं ब्रह्मास्मैक्यबोधोद्भवनाय नन्वात्मज्ञानसिद्ध्याकः पुरुषार्थ इत्याशंक्य मोक्षाख्यं चतुर्थपुरुषार्थरूपं फलं द्योतयप

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108