Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 11
________________ आगमोद्धारककृतिसन्दोहे मङ्गला. दि विचारः ॥३॥ तथा लेशान्नियन्त्रणा । ततः स्पष्टा कृता विज्ञैर्मङ्गलादेख्दाहृतिः ॥३५॥ इष्टादिदेवनत्या यत्, शस्तवस्तुप्रणोदनात् । यच्चाशीर्वाक्यतश्चक्रुर्मङ्गलं तच्छुभाशयात् ॥३६॥ पापानुबन्धिपुण्येन, नास्तिकानामघात्मनां । ग्रन्थनिष्ठा न सा शुद्धमतीनामवलम्बनम् ॥३७॥ पणाङ्गनायुर्ति भोग-मधमणस्य पुष्टतां । श्वयथोः प्रेक्ष्य सद्बुद्धिः, को जगात् - भावमुत्तमम् ॥३८॥ हितं स्वस्मै परस्मै चायत्यां तदनुबन्धवत् । परं यस्माद् बुधा बोधे, तादृशे सततं रताः ॥३९॥ अतो धर्मश्च मोक्षश्च, परमार्थविदां मतौ । उपदेश्यतया वाच्यौ, तंतस्तावेव पण्डितैः ॥४०॥ श्लाघार्थकामयोः क्वापि, या सङ्कीर्णकथादिषु। साऽऽक्षेपिण्या हितोद्देशान्नांशतोदोषभाजनम् ॥४१॥ यथा बालं प्रसूब्रूयाद्यच्छन्त्यगदं गदापहं । पिबेदं मोदकं दास्ये, तद्वदेतन्नतात्त्विकम् ॥४२॥ आविष्कृता गणाधीश चतुणां पुरुषार्थता । अर्थकामौ हि धर्मात् स्त, इत्याख्यातुं न तत्त्वतः ॥४३॥ अत एव समाचख्यु-हरिभद्रा मुनीश्वराः। देवमानुपवीयर्द्धवर्णनं देशनाकृताम् ॥४४॥ विपाकविषमावर्थ-कामौ चेत्तौ कथं फलं? । धर्मस्येतस्था किं तौ पुरुषाथौँ न सम्मतौ? ॥४५॥ विना धर्म न लाभादे-विघ्नस्य विलयो भवेत् । तदृतेऽर्थसुखे नैव, पुरुषार्थो न किं तको ॥४६॥ सनिदानः कृताशंसः, सातिचारः शमं विना । कृतो धर्मो विना चाज्ञां, कामार्थों विरसौ सृजेत् ॥४७॥ अकामनिर्जरा जन्तोरर्थकामविधायिनी । देवायुषो यतो बन्धस्तन्नोत्तीर्णमिदं श्रुतात् ॥४८॥ चन्दनादुत्थितो वह्निर्यथा भस्मीकरोत्यलम् । तथा धर्मोत्थितावर्थ-कामावायतिदुःखदौ ॥४९॥ अनुकूलतया जन्तुं, यतो वेदयते सुखं । भवाभ्यासात्तदर्थ्यगी, कामार्थों तन् मतौ फलम् ॥५०॥ विपाकविरसत्वादि. विरतेरुपदेशनं । तयोस्ततो न विदुषां, सम्मता पुरुषार्थता ॥५१॥ इत्थं चैतदिहेष्टव्यं, यद्बुधः परिणामदृक् । सम्पूर्णार्थविनिश्चायी, श्रोता वक्ता च मोक्षगः ॥५२॥ लब्ध्वा धर्ममशेषजन्तुकरुणाक्लिन्नोरसावेदितं. सद्योग विनियोजनेन कुरुते दृष्ट्वा जगद् दुःस्थितं । मत्वा विश्वजनीनधर्मकथनं स्वान्यात्मपावित्र्यकृत, । कुर्यान् मङ्गलमुख्यसन्धिचतुरो ग्रन्थं सदानन्ददम् ॥५३॥ इति मङ्गलादिविचारः ॥ टाटटटटट

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104