Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
द्वारककृतिसन्दोहे
इति चेत्परिता भ्रम्यनित्युक्तं किं नु विस्मृतम् ? ॥७॥ भाष्यकारोऽप्युवाचैव-मनानुगामिकोदितौ । पर
प्रशप्तपद श्वान्वेति तद्वन्तं, न यथा स्थितदीपकः ॥ ८॥ तथा च गत्यभावे तदेवमुत्पत्तिपक्षगं । सूत्रं चेत्तन्न पूर्वोक्त- I वैपरीत्यं यतो नहि ॥९॥ पूर्व युद्भास्यभूभागाच्च्युतौ ज्ञानक्षतिर्नहि । आनुगामुकरूपोक्तौ, निर्णीतमित्यदो द्विात्रिशिका नैवम् । किन्तु व्याख्यानुगं तथा ॥ १० ॥ वाचकास्तु यदाचख्युः, प्रश्नादेशपुरुषगं । ज्ञानं तथा नानुगामि, ज्ञानं ज्ञेयं विपश्चिता ॥११॥ तथा चोत्पत्तिक्षेत्रस्थो. यावज्ज्ञानगुणान्वितः। तावदेव ततः क्षेत्राच्च्युतस्य तन्न सम्भवेत् ॥ १२॥ पुनस्तत्रागतो वेत्ति, तावद् द्रव्यादिकं नरः । तथा चावरणीयानां, कर्मणां क्षेत्रतः । | क्षितिः ॥१३॥ तदेवमुभयं सम्यक् , प्रधार्य धीधनैर्मतं । यतोऽय॑तमवाण्या, न धार्या वितथता मनाक् ॥१४॥ इति अनानुगामुकावधिः॥
-
प्रज्ञप्तपदद्वात्रिंशिका (२१) सूत्रेष्वाम्नायते विज्ञः, प्रज्ञसं पदमादितः। तस्यार्थो विविधैर्विद्भिः, किं भिन्नत्वेन कथ्यते ? ॥१॥ लौकिकेषु पदार्थानां, चतुर्धा साधनं मतं । प्रत्यक्षेणानुमानेनोपमानेनागमेन च ॥२॥ यदा तत्रागमज्ञाता,
साध्यन्तेऽस्तदा पुरः । श्रोतृणां ख्यायते प्राज्ञैः, कथ्यन्ते ये प्ररूपिताः ॥३॥ आप्तोमज्ञस्क्सूचाय, सेत्यKा ब्रवीद् गुरुः। आगमा हि पराधीनवाक्यव्याख्यार्थगाः समे ॥४॥ आगमो ह्याप्तवचनमित्येतद् ध्वम्यतेवमुना।
प्रज्ञप्तेन विकल्पोत्थं, नैतद् व्याख्यानमीर्यते ॥५॥ निशामनेऽपि हृस्वः स्याद् , निशाने णिति प्रत्यये । तथा यथा ज्ञपेस्तेन, प्रज्ञप्तं कथितार्थकम् ॥६॥ आगमानग्रतः कृत्य, लोके ये स्युः प्रकस्थकाः । नातीन्द्रियार्थ

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104