Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 95
________________ द्वात्रिंशिका न कनचित् ॥३३॥ एवं ॥८७॥ आगमो- ॥३०॥ सञ्ज्ञाकालेपि दुःखं नो, जनन्या दत्तवान् विभः। अवागपि व्यधात्सझां, बोधो मातुर्यथा भवेत् देवद्रव्यद्धारककृति- ॥३१॥ आजन्मातिशयास्तेऽर्ह-श्चत्वारो देहजा न ये । परैराग्यास्ततस्ते स्यु-र्भावा अतिशयाह्वयाः ॥३२॥ NI. सन्दोहे कल्याणकानि पश्चापि, चतुस्त्रिंशच्च ते जिन ! । अतिशया जगत्यां न, प्राप्या अन्येन केनचित् ॥३३॥ एवं जिनस्य नुतवान् जगतो ह्यपूर्व-वस्तुपदर्शनपरेण नवेन भक्त्या। माहात्म्यमाप्यमपुनर्भवजैः IAL जिनस्य नुतये सततं ममास्तु ॥३४॥ इतिजिनवरनुतिः। देवद्रव्य-द्वात्रिंशिका (३५) नत्वा नतं देवगणैजिनेशं, ज्योतिःप्रसा-रोन्मथितान्धमोहं । यदीयभक्त्या चिरसञ्चितैनः, विलीयतेऽकेंण तमस्ततीव ॥१॥ परिग्रहो यद्यपि शास्त्रकार-रुक्तः सदा सावविधातहेतुः । तथापि त्वद्भक्तिवशान्मुनीश ,स | सञ्चितस्तीर्थकरत्वहेतुः ।।२।। अर्थो यदा स्याद्विषयेप्सयाऽऽत्तः, संरक्षितो वर्धित एव वा स्यात् । तदाऽऽर्तध्यानं प्रवदन्ति विज्ञा, भक्त्या जिनेशस्य तु धर्मवृद्धिः ॥३॥ जिनेशितुर्नो तनुवारमनांसि, तथापि भक्त्याऽभिषया । युताऽऽकृतिः। तथैव निष्किञ्चनमाहतानां, देवं विनिश्राय शुभाय सोऽर्थः ॥४॥ पृथ्व्यादिहिंसापि जिनालयादौ, KI कृता न भक्त्या भवधिनी स्यात् । यथा सुभावेन तथाऽर्थवृद्धिः सद्धर्मवृद्धथै विहिता वृषाय ॥५॥ अर्थेन पूजा जिनबिम्बराजेर्वृद्धन भव्यालिविबुद्धये स्यात् । विध्याति संसारदवानलोऽतो, मुक्तश्च भव्यव्रजमुक्तिहेतु M॥६॥ एवं समीक्ष्योग्रफलं सुबुद्धया, चैत्यस्वरक्षाकृतमामनन्ति । परीतसंसारजिनाधिपत्य-मुख्यं त्वामोति AI विवर्धकोऽस्य ॥७॥ चैत्यस्वविघ्नापहृतौ मुनीनां, पाराश्चिके शेषमपि च्छु यत् । आतापनायाः कृतिरप्युपेया, DI MASCUSS.. ॥८७

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104