Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो. द्वारककृति5 महनमभवे नेच्छसि किमु ? ॥६॥ विना श्रौती वाणी प्रतिगृहममत्राम्बुजघनं, समाकर्षन वेषं श्रुतशतविरुद्धं
जिनवरनिविशसि। गुदादेोकेनाशुचिमपनयन्नार्त्तवदिनान, पवित्रानाख्यंस्त्वं किमु न भविता म्लेच्छसदृशः? सन्दोहे ॥७॥ समुत्तीर्ण श्रौतात् पथ उदितमिथ्यात्वगरलं, समाशास्तुं प्रीत्या जिनवचनलुम्पाकयमिनं । इदं सनिग्यो
. नुतिः क्तं विपुलमतिना पुण्यविमल-सुविज्ञप्तेनालं भवभयहृदानन्दगणिना ? ॥८॥ इतिप्रतिमाष्टकम् ।
जिनवरनुतिः (३४) भगवन्नपूर्ववस्तूनि, तानि यानि स्मराम्यहं । त्वां स्तुवेऽतः परो हर्षोऽन्येषां मे स्तवनात्तव (था) ॥१॥ तव । भाग्यभराक्रान्तं, तथाभव्यत्वमादितः। कृतं न यत्वयाऽन्यैश्च, त्वय्यपूर्वमजायत ॥२॥ सतो जिनमवे शरैः, पुरुषोत्तमता तव । स्तुताऽऽदी येन सा मूलं, तवैश्वर्यस्य नापरम् ॥३॥ न तत्त्वयाऽन्यतो लब्धं, तदर्थं न च ते । क्रिया। तव स्वभाव एवायं, नैवान्येषां तु जन्मिनाम् ॥४॥ भ्रान्त्वाऽऽवर्तान् स्वयं सद्ग, जातो गुरुनिमित्ततः।। अतः शकैः स्वयंबुद्ध-तयाऽस्तावि च्युतिक्षणे ॥५॥ अन्येषामिव भगवंस्ते, सदृष्टिगुरुयोगतः। गौणस्तत्र गुरुयेन, तस्यास्त्वं जिनराड् यतः॥६॥ अतस्त्वङ्गीयसे स्वामिन्नादौ बोधे हरिव्रजे। स्वयम्बुद्धतया नैवं,परेषां सोऽभिजायते । ॥७॥ आदौ क्रमेण वा तेऽभूत् , वरबोधिः स्वभावतः । यत्तदा ते गुरुन स्यानियमाद्वरबोधिमान् ॥८॥ आश्चर्य जिन! ते बोधौ, वरे यत् स्वयमुद्धृतिम् । अप्राप्तोपि परान् जीवान्-भवाब्धेरुद्दिधीर्षीसि ॥९॥ यथा यानाधिपो A यान-मारूढान् पारयत्यलं । स्वपारं तु न चैच्छत्सः, स हि तस्यानुषङ्गिकः ॥१०॥ तथा भव्यान् समस्तांस्त्वं, निनीषुमोक्षमव्ययं । स्वस्य मोक्षमनीप्सुः सन् , विदधासि प्रसङ्गतः ॥११॥ युग्मम् ॥ असम्भवीदं ते वस्तु,
॥८५॥

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104