Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो- KI भव्यस्य, साधोईष्टेः सुदर्शनं । प्रादुर्भवेत्तथाप्यन्त्ये, पूज्यता सद्गुणत्वतः ॥ ४१ ॥ गुरूणामुपदेशेन, स्थायथा सदगणार्जन। दंष्प्रतीकारताऽऽम्नाता, ततश्चैषां तथेह तु ॥४२॥ यथोपकरणं साधोश्चारित्रोत्पादक
प्रतिमाद्वारककृति
ततः। पादादिना न संस्पृश्यं, तथात्वे तु विराधना ॥४३॥ तथैषा सदृशो हेतु-स्तदाशातनवर्जनं । यथा | सपूजासिद्धिः सन्दोहे
तीर्थकृतां शक्रा, दंष्ट्राणां सुरसद्मनि ॥४४॥ न वृक्षादिर्धियां हेतु , समेषां तत्वसंश्रितां । यथार्चादि ततः ॥८३॥
सिद्धो, भेदः स्पष्टोऽनयोयोः ॥४५॥ स्त्रीत्वसाम्ये प्रसूवृद्ध्वो-यथा स्पष्ट्रा भिदा मता। तथा चेतनतासाम्ये, हेतोः पूज्यत्वसङ्गतिः ॥४६॥ पञ्चमेऽङ्गे नतिविद्या-जङ्घाचारणसाधुभिः । चैत्यानां विहिता पूज्यै- स्तत्किं
विस्मरणं गतम् ? ॥४७॥ नच ज्ञानं यतस्तत्र, तत्रत्यानीति भाषितं । ज्ञानं त्वेकं न तत्रत्यं, नचाश्रद्धानको मुनी H॥४८॥ ज्ञानस्य वन्दनं व्योम्नि,स्थितेनाधातुमीश्यते । अवतारात्तु चैत्यानां, नतिबिम्बाद्यपेक्षया ॥४९॥ अपि
चात्य वन्दन्त, इत्युक्तौ प्रतिमानतिः। स्पष्टात्रैवात्र चैत्यानां, सद्भावश्च ध्रुवस्ततः॥५०॥ ज्ञातधर्मकथायां न, किं द्रौपद्यार्चिता प्रभोः ? । अर्चा, तथा च खाद्यानां, किम्वुत्सूत्रपजल्पितैः ॥५१॥ आनन्देनान्तिमाईन्त्यान्वितस्य पुरतः कृता । सन्धाऽन्यस्वीकृतार्चानां, नत्यादावर्हतां सका ॥५२॥ न स्याद्विनार्हतामर्चा-मेवं तस्य प्रजल्पनं । अम्बडोप्याख्यदाद्याङ्गोपाङ्गेऽनूनमिदं खलु ॥५३॥ तथाचाजीवताहेतोर्न न नम्या जिनाकृतिः। भावना तत्त्वगा तिद्धि, ददाति भविनां द्रुतम् ॥५४॥ यथा लिपिनता ब्राह्म्याः , सूत्रादौ गणधारिणा । ज्ञानाङ्गत्वात्तथा नेयं, किं नव्या सदृगं गतः १ ॥५५॥ यथाऽजीवं शवं साधो-नम्यते धार्मिकैव्रतं । संस्मृत्य, कं तथा स्तुत्या, जिनार्चा न गुणेक्षिभिः? ॥५६॥ यथोत्सर्ग प्रपन्ने स्यात् , साधौ फलोदयो ध्रुवः । । शुभाभिसन्धेर्नमनात् , तथैवात्र विभाव्यताम् ॥५७॥ यथोपकरणे साधो शिते तद्गुणाश्रितः। तीव्रो मन्दः II कर्मबन्ध-स्तथात्र प्रतियोगिनः ॥५८॥ यथा' काये. समेऽप्यई-दुपसर्गे भवोदधिः । अनन्त इतरत्राल्पस्तद्वद् in

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104