Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 89
________________ आगमाद्वारककृतिसन्दोहे - - कथं न वनितालेख्यान्वितायां वसतौ स्थितिः ? ॥ ५॥ कथं वा यमिनां मूर्तिः, क्रियते पत्रगामिनी । यन्त्रेण वन्द्यते किञ्च, प्रत्यहं मार्गसंश्रितैः ॥६॥ न चानाचार एषोऽस्ति, चारित्रस्य बकुशिता । स्याद्यतः किन्तु | प्रतिमासम्यक्त्व-हीनता श्रद्धया विना ॥७॥ न चाजीवस्य हिंसापि, क्रियते बन्धहेतुतः । अत एव न खण्डाश्वगवादे (पूजासिद्धिः भक्षणक्रिया ॥८॥ ख्यातं च ख्यातसुश्लोकः, स्थानाङ्गेज्जीवहिंसनं । दोषद्विविधां हिंसां, दर्यमानगणोत्तमैः ॥१॥ नामापि जीवरूपं नो, तत्स्मृत्यास्तर्हि किं फलं ?। भावे न चेन्न सो वास्ति, किं काको IN वाऽस्यभक्षकः ॥ १० ॥ भावतीर्थङ्करो लक्ष्य, आकृतेर्यदि सा प्रमा। किं प्रतिच्छन्दसत्यागः, कायोत्सर्गे | न वक्तृता ॥११॥ द्वादश स्युः पर्षदो याः, सांमुखीनो जिनस्तदा । सर्वासामाकृतिभ्यस्तन्न भावादाकृतेभिदा H ॥१२॥ न लेप्यगोः पयःप्रादुर्भावश्चेकिं नु नामतः ? । अज्ञाताया दवीयस्याः, किं तर्हि भावतो भवेत् ? 4 ॥१३॥ भवान्तरे जिनाकार-ज्ञप्तिः स्याद्विम्बसंस्कृतेः । अन्यथाऽसंस्कृतेर्भावगोः पार्श्वे मृतिवन्न किम् ? ॥१४॥ मिथ्यादृशां परित्याज्या, न वाऽस्तिर्मुखे कथं । अर्चा नाया॑ अजीवत्वादन्तिमेऽनर्थदण्डिता ॥ १५ ॥ N द्वितीयेऽङ्गे श्रुतस्कन्धे, द्वितीये नागभूतयोः। कृतेऽर्चायाः कृता हिंसाऽनर्थदण्डो जिनैर्मतः ॥१६॥ यदि च । श्रीजिनेशानां, प्रतिमाकरणे वधः। स्यादनिष्टः स तत्रैव, निर्दिशेजिनपुङ्गवः ॥१७॥ न च कुत्रापि । दण्डेऽसौ, न्यगादि पुरुषोत्तमैः । तन्नैषामर्चया हिंसा, फलोद्भदाद् भवाब्धिदा ॥१८॥ चतुर्विधान् समान्भावा- IN श्रद्दधानः सुदृष्टिक । चेदाकारं न मन्यन्ते, कथं स्युस्ते नु तादृशाः ? ॥१९॥ आवश्यकं प्रकुर्वाणा, धूरीणं के वदन्त्वमी । भदन्तशब्दमाख्यान्तो, विहरन्तं जिनं यदि ॥२०॥ न स साक्षान्न चामुष्य, तीर्थे यूयं यतोऽन्तिमं । | शासनं सप्रतिकान्ति, पञ्चव्रतसमन्वितम् ॥२१॥ यदि च न प्रतिमाः स्यु-ञ्छिापूत्य महादिना । किं दूरस्थ ॥१॥ | कल्पितेऽस्मिन्मनसि क्वचिदीक्षिता ? ॥ २२॥ तथा चाऽजां निनीपोर्न, किं क्रमेलकवेशनं १ । भवेद्यत्संवरे ।

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104