Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 90
________________ आगमोद्वारककृतिसन्दोहे ॥८ ॥ मिथ्या-वाद आवश्यके मुखे ॥२३॥ शिष्याणां गुरवो वाच्या-स्तेषां तेन कके पुनः। ध्यान्ध्यापत्तिर्विनाकारा| ङ्गीकारं नैव शाम्यति ॥२४॥ किश्च वन्दनकेऽपि स्यात्संबुद्धथामन्यमाकृतेः। विना सा यद्विना साक्षात्कारं नार्हति प्रतिमाकुत्रचित् ॥२५॥ मह्यं त्वमनुजानीहि, मितावग्रहमित्यपि । कथं शिष्यस्य शोभेत, वाचा यद्याकृतिनहि ?॥२६।। गुरुं स्वकं समुद्दिश्य, चेन सर्वे तथा मताः । स्युस्तथापि गुरोरुक्तिः , न कथं वितथा भवेत् ? ॥२७॥ TA पूजासिद्धिः प्रमाणयुक्तो नैवास्ति, विहरजिनसङ्गतः। अवग्रहः, क्व याच्या क्व, प्राप्तिः स्वनेपि स्याकिमु ? ॥२८॥ अधःकायं प्रतिक्षाम्यन् , कथं स्पों विधीयते ? । कथं च स्याद् गुरोः क्लान्ति-र्येन तत्क्षमणं श्रुते ॥२९॥ तथा च यदि नापेया, ह्यजीवत्वात् प्रतिक्रिया। नावश्यकं विधातव्यं, तथाचेद्वितथोदितिः ॥३०॥ गर्दा पि स्यात्कथं चार्वी, यतः सा गुरुसाक्षिकी। नाङ्गीकाराद्विनाकृत्या, तत्तथेति विमृश्यताम् ॥३१॥ KI कक्षीकाराद्विना मूर्तेः, कं पृच्छन्ति सुहृत्तमाः। इच्छया सन्दिशत भो, ईयायाः प्रतिक्रम्यते ॥ ३२ ॥ कं चोशन्ति प्रतिक्रान्तु-मिच्छा मेऽस्तीति साधवः । प्रत्याख्यानं कथं साधोः, स्यात्ससाक्षिकमाईतम् ? 4 ॥३३॥ प्रतिक्रमणकाले किं, स्थाप्यते इति संस्मृतं । सूत्रेऽनुयोगसझे तद् , ध्रुवं स्थाप्या प्रतिक्रिया ॥३४॥ अक्षो वराटको वेत्यादिरूपेण सूरीश्वरैः । सद्भावेतरभेदेन, स्थापनैवं तु युज्यते ॥३५॥ दशकाKi लिकशास्त्रार्थगङ्गाहिमवदाकृतिः। श्रीमान् शय्यम्भवः प्रापन्न-किं विम्बात्सुदृष्टिताम् ? ॥३६॥ आर्द्राय प्रेषि जिनराड्-विम्बं यवनदेशिने। धीसखेनाभयेनाई, दृष्ट्वा सदृशमाप च ॥ ३७॥ वृषादि प्रेक्ष्य किं बोधि जनि प्रतिमादिवत् ? । तत्किं स्यात् पूज्यता तेषां, न चेत्काऽत्र नवा मतिः ॥ ३८॥ सत्यं परं न तत्तत्स्था-कृत्यादेः किन्तु चिन्तया। तद्रूपेण समं विश्व-भावानामत्र नैव तत् ॥३९॥ देवत्वोल्लेखतस्तेन, प्रोक्ततत्त्वत्रजस्य च । अन्वीक्षणात्सुदृष्टित्वं, तत्पूज्येयं न चेतरत् ॥४०॥ अभव्यस्येव ॥ ८२ ॥

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104