Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 101
________________ ॥९३|| देवतास्तुतिनिर्णयः (३७) आगमो Hदेवतास्तुतिः द्वारककृति कश्चिदाहात्र सूरीणा, प्रातिकूल्यं चिकीर्नरः। कि नतिं तनुथाऽऽचार्याः!, सुराणां चैत्यवन्दने ? ॥१॥ देवा निर्णयः सन्दोहे HI अविरता यूयं, विरता सर्वपापतः । मुनयोऽपि तथा श्राद्धाः, श्राद्धयश्चांशाद् व्रतोद्यताः ॥२॥ हीनेषु न गुणाय KI स्याद्, नतिः स्यादोषवृद्धये । अन्यथा दोषयुक्ताः किं, त्यज्यन्तेऽपरदेवताः ? ॥३॥ असदेतद्यतो | वैया-वृत्त्यादिकारिणः सुरान् । शासनस्य स्मरन्तो न, दोषलेशं समीयति ॥४॥ ना_दिनुतिवत्तत्र, वन्दनेत्यादि कथ्यते । प्राक् सूत्रे नैव चोत्सर्गे, कथं ब्रूषे वितथ्यकम् ? ॥५॥ त्वं च सर्वाः स्तुतीर्दैवी-नतियुक्ताः किमीक्षसे ? । येन सर्व श्रुतं त्यक्त्वा, त्यजस्यमरसंस्तुतिम् ॥६॥ नमोऽव्ययं तु प्रकटं, ख्यात्युत्कर्ष । सुरावधिम् । का हानिस्तत्र यद्देवाः, सन्ति शासनसेवकाः ॥८॥ शय्यम्भवा जगुस्तस्माद् , देवा धर्मवतो । नरान् । नमस्यन्तीति प्रकटं, बुद्ध्वा मार्गमनुव्रज ॥९॥ जिनेन्द्राणां समस्तानां, कल्याणकमहोत्सवान् । देशनाभुवमेकोनविशति यतिशायिनां ॥१०॥ उत्कर्षमेवं देवानां, विदन् को न नतिक्रियाम् । उचितां शुद्धधीः कुर्यात्, सम्यग्लाभविधित्लया ॥११॥ जिनोऽपि देशनारम्भे, त्रयोदशगुणस्थितः। सङ्घ किं तीर्थशब्देन, नमत्यर्वाग्गुणस्थितम् ? ॥१२॥ तीव्रधर्मानुरागेण, रक्तोऽयमिति कोणिकं । कथं शशंस भगवान्, कामदेवादिकं च किम् ? ॥१३॥ अधोगुणस्थितस्यापि, गुणः स्तुत्यो न किं भवेत् । श्रेणिकादेन किं स्ताव्यं, सम्यक्त्वं क्षायिक पुनः? ॥१४॥ गणाधीशा न किं सूरीन, वाचकान साधुसञ्चयान् । परमेष्ठिस्तुतौ नित्यं, स्तुवन्तीद्धगुणा अपि ॥१५॥ सर्वज्ञा अपि नत्वा किं, गणिनः पृष्ठतो भुवि । न निषीदन्ति . ॥१३॥

Loading...

Page Navigation
1 ... 99 100 101 102 103 104