Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 99
________________ गमनम् .. आगमो तरसन्तानीयाश्च श्रीउमास्वातिवाचकश्रीहरिभद्रसूरिप्रभृतिकर्तृकत्वेनाचारवल्लभतरङ्गिणीप्रभृतिकल्पितनाम्ना IN द्वारककृति कल्पितगाथानां सामाचारीशतकादिषुल्लेखान्नव ग्रन्थगाथा कल्पनाशिल्परहिता इति स्वमेऽपि सज्जनाः प्रतीसन्दोहे यन्ते । श्रीअभयदेवमूरिसन्तानीयश्रीगुणचन्द्रसरिकृतश्रीमहावीरचरित्रस्य प्रशस्तौ 'सुविहिये' त्यस्य स्थाने न 'खरयरिये ति परावर्तकरणात् पाठपरावृत्तिकुशलास्ते। आदर्शश्वैष. वटपद्रीयराजकीयपुस्तकालये तथा परावर्तितपाठसाक्षिको नेतुं दृष्टिपथं सजनानां सुगम एव । प्रतिश्चयं जेसलमेरुखरतरप्राचीनभाण्डागारसत्का । विल्हकविकृतगुर्वावल्यां च 'सुरवरवरलद्धे'त्येवंविधं पाठं परावृत्त्याप्रस्तुतस्यानधिकृतस्य 'खरयरवरलद्धेति परावृत्तेः पाठपरावृत्तिपटुताप्रवीणा एते खरतराः। श्रीअर्थदीपिकावीतरागस्तोत्रवृत्तिप्रभृतिषु श्रीअभयदेवसूरीणामुपपदे 'खस्तरे ति शब्दस्य नूत्नस्य करणात् सप्तदशशतीयशटितसत्यव्रतजिनचन्द्रेणारोहितानां (तेषु) प्रत्नतरग्रन्थेषु कल्पितपरम्पराद्यालेखाङ्कितपुष्पिकादिदर्शनाच्च पाठप्रक्षेपप्रयत्नपटिष्ठाः खरतरा इति कः खलु न मनुते ? मध्यस्थया दृशा दर्शक इति । किञ्च-श्रीवसुदेवहिण्डयां प्रियदर्शनालम्भेऽधिकृते सीमणगपर्वते हीमन्तापराभिधाने नगे श्रीवासुदेवादिभिर्निशायामेव श्रीजिनमतिमानां पुस्तः प्रदीपादिपूजा विहितेति स्पष्टं दर्शनात् कः सकर्णः सूत्रोत्तीर्ण श्रोतुमुत्सहेत ?। श्रीआचारोपदेशे तु स्पष्टमादिष्टं देवसिकमा प्रतिक्रमणगुरुविश्रामणाद्यनन्तरं शयनार्थ स्वगृहगमनावसरे यत्-‘ग्रामचैत्यं ततो याया'दिति । कतिचिदर्वाग्भाविनः Dसुविहितास्तदनुकुर्वन्त्यर्थापत्त्याऽशतश्च तत्तेषां सूक्ष्मेक्षिकाराहित्यं मुग्धजनप्रियत्वापेक्षा वा द्योतयति, न || ISI त्वेतादृशेन प्रत्नग्रन्थप्रतिपादितानां सुबिहितोपदेशानां व्यवच्छेदः अकर्त्तव्यता वाऽऽसादयेत् सिद्धिं, बाधां I IKI वा क्दिध्यात्तत्तत्सुविहितोदितीतामिति। खरतरसन्तानीयमान्यानजिनवल्लभानामुत्सूत्रस्पन्दितता नीमलयगिरि RS ॥९ ॥

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104