Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 97
________________ -आगमी गमनम् द्धारककृतिसन्दोहे जिनेश्वरे नाङ्गनया क्रियेत, स्पर्शस्तथा कि जिनविम्बवृन्दे ?। भक्त्यर्थमत्रोद्यमनं विशेषात् , पार्श्वे स्थिति रात्रिचैत्यतद्विबुधास्त्यजन्ति ॥२३॥ धर्माभिधानो श्रमणो यथेच्छं, जगाद यद्देवगृहान्तरायः । उत्सर्पणादि क्रियते न तत्कं, चैत्यस्वमेतन्न विदां विधेयम् ॥ २४ ॥ जिनेन्द्रचैत्यान्तरुपासकानां, वाचंयमानां च निषि| द्धमेव । स्वकार्यमुग्राघनिबन्धनत्वाद्विहाय चैत्याऽऽकृतिकार्यमग्र्यम् ॥२५॥ किश्चाऽऽयमेनं जिनराजविम्बपूजार्थमार्याः कथयन्ति शास्त्रे । उत्सर्पणायाः स्वमुशन्ति श्राद्ध-विधौ गणेशा जिनद्रव्यमेव ॥२६॥ तदन्यथाकारकृतौ कथं न, देवायनाशो ? न ततश्च दुर्गतिः । भवेदरन्ता किमु ? तत्समोधर्मो मुनीशैरखिलैर्निरस्तः | ॥२७॥ तेनोदितं यज्जिनराजमूर्ते-रुत्सर्पणेन क्रियतेऽर्चनादि। साधारणं तद् द्रविणं समेषु, श्राद्धानगारादिषु तन्नियोज्यम् ॥२८॥ एवं वदन् सोऽखिलसाधुवृन्दै-जैनाध्वनो द्राग विहितो बहिस्तात् । स आलजालं बहु लप्तवांश्च, निन्दामवापाखिललोकमध्ये ॥२९॥ आदौ जगौ सोऽत्र न वाङ्मयोक्तं, समाहितेऽस्मिन् परथा । व्यलापीत् । आरात्रिकादौ न विधेयमेतत् , शास्त्रेण तत्रापि निदेशितेऽवाक् ॥ ३० ॥ यथा पराधीनमतिय- M दृच्छा-माश्रित्य जल्पेन्नहि सत्यसीम्ना। तथाज यः कश्चिदुवाच चैत्य-निवासिभिव्यमिदं प्रवृत्तम् H ॥३१॥ तथाच तद्यद्धरिभद्रमुख्यैः, संवेगिधुपैंजिनचैत्यहेतोः । प्रोक्तं जिनस्वं तु विवर्धनीय-मिति प्रबुद्धैः । श्रुतमर्चनीयम् ॥३२॥ इत्थं तत्त्वावगम विधिनाऽऽस्थेयमाप्तोक्तमात्मन् !, चेत् स्वम्मार्गे नयितुमभिलापोऽस्ति । स्वस्याघभीतेः। नान्धानां भवति सुखकृद्यानमाश्रित्य दुर्ग, तत्सूत्रोक्तं मुनिगण ! सदा मन्यतामुच्यतां । च ॥३२॥ इति देवद्रव्यद्वात्रिंशिका ॥ रात्रिचैत्यगमनम् (३६) • ननु जाते सूर्यास्ते चैत्यालये देवान वन्दितुं कल्पते नवेति ? चेत् । विहाय खरतरोत्पत्तिकालं न in IA ॥८९ ॥

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104