Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 88
________________ प्रतिमापू. सिद्धादयः किं स्युरमासुकजले स्थिताः ? ॥२३॥ नद्युत्तारे सुसाधूनां, न प्रतिज्ञाविराधनं । त्राणं चेद्यतना आगमो- Kा सा किं, नष्टा पूजाक्षणेऽर्हताम् ? ॥२४॥ अर्हतामचनीयाऽस्ति, निक्षेपाणां चतुष्टयी । परमेष्ठिनमस्कारोऽ तोऽर्ह- IN द्धारककृति-il झ्यो नम आदृतिः ॥ २५॥ प्रातिहार्याष्टकोपेतो-ऽतिशयैश्चतुस्त्रिंशता । पञ्चकल्याणकमहै,-र्युक्तोऽर्हन्नान्यथा- IKI जासिद्धिः विधः ॥२६॥ अर्हन्नामस्मृतिविम्बात् , सिद्धत्वादस्ति द्रव्यता । कर्तुर्भावोऽस्ति तत्सिद्धथेनिक्षेपाणां चतुष्टयी सन्दोहे ॥२७॥ स्थाप्योऽत्रार्हन्न चेन्यक्षं, कथं नैपातिकं नमः ? । न चेत्पूजार्थता का नु, निपातक्रिययोभिदा ॥२८॥ ॥८ ॥ धर्मे यस्य मनो नित्य, तं महन्त्यमरा यदि । धर्माकरं जिनं नित्यं, किं न देवा महन्ति नु ? ॥२९॥ तप्तायोगोलकल्पानां, सावद्याश्चत् समाः क्रियाः। तह्यचने वन्दने च, का भिदा विदुषां भवेत् ॥३०॥ अव्रतेषु ध्रुवो | हिंसादोषश्चेत्किम्बगारिणां। हिंसाभीतेनिरुध्यन्ते. जिनेन्द्रार्चार्चनादयः॥ ३१॥ योगः पङ्करघागत्यां, चेन्नाई सकषायिणी । मनसा मोक्षमाधाय, सा स्यान्मुक्तात्मनां शुभा ॥ ३२ ॥ इत्येवं प्रतिमारिपोहितकृते पद्यैरगढ़ः कृता, द्वात्रिंशद्गणितैरिहार्हतमुदे श्रीसूर्यपुरे श्रुते । आनन्दादिगणेशिना स्थितिमता वीरं जिनं स्थापितुं, सत्ताम्रागमन्दिरे नवकृते ऋदैः परैः श्रावकैः ॥३३॥ इति प्रतिमापूजा ॥ प्रतिमापूजासिद्धिः (३२) गणिनेड्यं जिनेशार्क, ध्वस्तमोहान्धतामसं । शीतांशुमकुरङ्गाढ्यं, विरहे सुखदं स्तुवे ॥१॥ ये स्थापनां । A न मन्यन्ते, सूत्रोक्तामपि साहसात् । वदन्ति च न कल्याण-मजीवात्प्राप्यते कथम् ? ॥२॥ पृच्छामि ते कथं - साधो-मृतस्य कुरुसे महः । कथं चाजीवतासाम्ये, गुरोरासनवर्जनम् ? ॥३॥अजीवा निहताः काल-सौकरेणाIN/ वटे यके । महीपाः दुर्गतेस्ते तु, कारकाः किं त्वयेप्सिताः? ॥४॥ कथं च वन्द्यते काष्ठा, प्रत्यहं तीर्थकृच्छ्रिता? ॥८॥

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104