Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
प्रतिमा
ष्टकम्
॥८४॥
गुणगणेक्षया ॥ ५९ ॥ यथादानं यथापात्रं, "फलत्यत्यन्तसम्पदः । अशनादेरजीवस्य, गुणभृत्पात्रकाशिणाम् आगमो.
IN ॥६०॥ यथाद्रव्यं यथा श्राद्ध-गणस्य फलसम्भवः । अजीवस्य गुणाङ्गत्वमाश्रित्यायं न चान्यथा ॥ ६१॥ द्धारककृति- इति प्रतिमापूजासिद्धिः अपूर्णा ॥ सन्दोहे
प्रतिमाष्टकम् (३३) विकारं स्त्रीचित्रात् पुनरघभयं नारकगता-कृतेः पापं चाङ्गोद्भवमललुलायाहतिभवं । जिनेन्द्रः सदृक्षाः समवसरणेऽर्चाः सुरकृताः, नतिं ब्राह्मयाः शास्त्रे सुदृगभिसमीक्ष्याश्रयंकृतिम् ॥१॥ कुमारः श्रीआोऽधिगत उदयं बिम्बकलनात्, तथा विप्रे शय्यम्भव उदयमागात् किमु न हक् ? । न नेमुश्चैत्यानि प्रवचनधरा अत्र मुनयः, न देवेद्रौपद्याऽर्चनमघभिदेऽकारि किमु वा ? ॥२॥ उपाङ्गे आये कि सकलनगराख्याननिगमे (कषे) बहून्याख्यच्चैत्यान्यनघमतिकस्तत्मतिपुरं । न बुद्धया शेषं किं विदसि भुवनं चैत्यनिभृतं, न चास्तिक्यं धृत्वा भवति सुजनो वक्तृविमुखः ॥३॥ यदारम्भं ब्रूते जिनपतिसमार्चासु न तदा, स्वयं दानं यानाभिसरणनमस्योपवसनं । सुवर्षायां श्राद्धैः 'कृतमनुमतिं किं नयंसि भोः, शुभो भावश्चेत्तेऽवनमभिसरस्यत्र नहि किम् ? ॥४॥ न निष्क्रान्तौ मृत्यौ विविधविधिना सत्कृतिकृती, वधो जीवानां किं भवगतिविधिश्चेत्किमु कृतः ? । मुनि निश्चित्यैतत्क्षणमभिनयन् सर्वविरतिं (०प क्षण उदयवान् सर्वविरतं) श्रुताल्लाभश्चेत्ते किमु जिनवरार्चासु न मत ? ॥५॥ वितन्वन सामायं वदसि च भदन्तेतिवचनं, मृषेदं किं ते न किमु गुरुपदस्पर्शनवचः ?। नमस्यायां सूरेवितरणमवग्राहविषयं, स्वयं वाञ्छन् विद्वन्
॥८४॥

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104